Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri

View full book text
Previous | Next

Page 88
________________ SinMahavir.jan AradhanaKendra www.kobatirtm.org Acharys Kalasagaran Gyanmada बन्दनायै, व्याख्यानलाभार्थमपीह नित्यम् ।। २७४ ॥ न ह्येकमप्यत्र दिनं ह्यगच्छत् , यस्मिन् विदेशादिह केऽपि नाऽऽगुः। श्रीमद्गुरोर्दर्शनवन्दनाऽऽदि-विधित्सया श्राद्धजना महेभ्या:॥२७५।। आषाढशकीयचतुर्दशीता, रामाऽब्धिसंयानि दिनानि यावत् । स्वाध्यायधर्माऽऽदिकमाततान, वेदाष्ट-नन्देन्दुमितवर्षे ॥२७६॥ अष्टाऽशिक पर्युषणं ततोऽयं, समस्तसंघेन चतुर्विधेन। साधं समाराधितवान् महीयान्, प्रमादमुक्तः परमोत्सवेन ॥ २७७॥ (शार्दूलविक्रीडितम्)-पश्चाशत्तमवासरे गुरुवरः सम्बत्सरीयप्रति-कामं संघयुतो विधाय विधिवत्क्षान्त्वा समैः क्षामयन् । जीवैर्वत्सरजातमन्तुमखिलं ज्ञातं तथाज्ञातकं, चैत्यादेरभिवन्दनं समकरोच्छीमान् महान् परिराट् ॥२७८। (इन्द्रवजा)-अथाऽऽश्चिने शुक्दले किलेपु:(लेयु.), सुश्राविकाः श्राद्धगणाध तत्र । विराजमाने गुरुराजवर्ये, कर्तुं तपस्ते झुपधाननाम ।। २७९ ॥ (भुजङ्गप्रयातम् )-ततः सूरिराजो महालाभकार्य, विदित्वा किलैतवृदि स्फारबुद्धिः । प्रशस्ते मुहर्ने सुखेटाऽनुकूले, तदारम्भयच्छावकथाविकाभिः ।। २८० ॥ (उपजातिः)-आसंस्तदाराधकपुस्त्रियश्च, शतं किलाऽष्टोत्तरमाहतास्ते । ग्रामान्तरीयाः पुरवासिनश्च, समारराधुर्विधिवन्मिलित्वा ॥२८॥ जातं किलैतच्छर-तर्कधन-मात्रं महाऽऽडम्बरतः प्रशस्यम् । निर्विघ्नमेतद्गुरुराजपाद-सरोजयुग्माऽनुपमप्रभावात् ।। २८२ ॥ सद्दीपमालोदितपर्वसौभा-ग्यपश्ची(श्चमी)पर्वमहोत्सवैस्ते । एवं चतुर्माससमाप्तिपर्व, द्वाराधयामासुरशेषलोकाः ।। २८३ ।। प्रख्यात-मौनाऽभिधभरिपुण्य-दैकादशीपर्व जनाः सहर्षम् । पौषे च मासे दशमीसुपर्व, याराध्य सर्वे मुदिता बभूवुः ।। २८४ ॥ ततः स्रगारोपणचावेंपूर्वः, समुत्सवोजायत तत्र पुर्याम् । तत्रायऽऽरात्रावजनिष्ट जाग-रणं समेषों महता महेन ॥ २८५ ।। दिने द्वितीये रथवेदिकाऽऽदि-यात्रा विशिष्टा समभूदपूर्वा । स्थाले विशाले विनिधाय माला, अने For Private And Personal use only

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144