Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्रीजिन
कृपाचन्द्रसूरिचरित्रम्
॥ ९३ ॥
www.kobatirth.org.
न्यवसच्च यर्हि, लोहावटाऽऽरूये वरपत्तनेऽपि ॥ २६१ ।। वैदेशिकाबाऽन्यपुरीयलोका-स्तुर्द्यागमन् भूरितरा गुरूणाम् । संवन्दना - दर्शनदेशनानां, प्रलिप्सया प्रत्यहमाईता हि ॥ २६२ ॥ पुनर्यदाऽऽचार्यवरश्चतुर्धा - संधैः समेतः फलवर्द्धिसीनि । उपेयिवांस्तर्हि फलोधिवासी, चतुर्विधः संघ इयाय तत्र ॥। २६३ ।। भक्त्या गुरूणामभिवन्दनाऽऽदि, कृत्वा सहर्ष बहुचारुभिस्ते । महोत्सबैः सञ्जितसत्पुरं तान् प्रावेशयन्मान पुरस्सरं हि ॥ २६४ ॥ उपाश्रयं सोऽथ समेत्य धीमान्, प्रधानपट्टोपरि संनिपद्य । श्री अर्हदादिस्तुतिरूपमङ्गलीं, सदेशनां मङ्गलहेतवेदात् ।। २६५ ।। ततोऽतिभक्त्या सुभगाः सुरूपाः, सुश्राविका मङ्गलगीतम्रुच्चैः । पैकाऽनुकाराऽधिकमिष्टकण्ठैर्जगुः प्रमोदाच्छरदिन्दुमुख्यः || २६६ ।। पश्चाद्यथाशक्ति जनाः कियन्तः, श्रद्धां भजन्तः सुगुरौ च देवे । श्राद्धाऽऽदिका भक्तिभरण प्रत्याऽऽ-ख्यानं समादाय ययुः स्ववेश्म || २६७ || व्याख्यानमेवं कियतव घस्रान्, सामान्यतस्तत्र स सूरिराजः । ददान आसीत्तत आगते हि सर्वानुकूले दिवसे प्रशस्ये ॥ २६८ ॥ प्रारब्धबानत्र स पश्चमाऽङ्ग- व्याख्याऽपराऽऽख्यं बहुबोधदायि । प्रज्ञप्तिसूत्रं हरिविक्रमस्य चरित्रमप्येष सहैव तेन ॥ २६९ ॥ ( युग्मम् ) तस्मिन् प्रवृत्ते प्रतिवासरं हि व्याख्यानकाले समुपस्थितानाम् । संख्या जनानां शशिनः कलेव, प्रावर्वृधीतच्छुतिभक्तिभाजाम् || २७० ।। प्रावर्तताऽशेषगृहेषु तत्राऽऽ- चाम्लाऽभिधानं परमं तपश्च । कृत्वा निशाजागरण प्रभाते, सादशाssतोद्य-निनादपूर्वम् || २७१ || अविभ्रमंश्चारुमहोत्सवैस्ते, रथस्थित श्रीजिनराजमूर्तिम् । दिव्याङ्गनामूर्द्धनि सन्निधाय, प्रज्ञशिसूत्रं च पुरे समग्रे ॥ २७२ ॥ नित्यं जिनाऽचक्रियताऽत्र भक्त्या, नानाप्रकारी (श) परमोत्सवैस्तैः । प्रभावना शश्वदपूर्ववस्तु-नाऽऽयातसंघाऽशनपानकाऽऽदि || २७३ || नानाप्रदेशान्नगरादनेकात्, समाययुः श्राद्धगणाः सहैव । सुश्राविकाभिर्गुरु
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
चतुर्थः सर्गः ॥
॥ ९३ ॥

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144