________________
Shri Mahavir Jain Aradhana Kendra
श्रीजिन
कृपाचन्द्रसूरिचरित्रम्
॥ ९३ ॥
www.kobatirth.org.
न्यवसच्च यर्हि, लोहावटाऽऽरूये वरपत्तनेऽपि ॥ २६१ ।। वैदेशिकाबाऽन्यपुरीयलोका-स्तुर्द्यागमन् भूरितरा गुरूणाम् । संवन्दना - दर्शनदेशनानां, प्रलिप्सया प्रत्यहमाईता हि ॥ २६२ ॥ पुनर्यदाऽऽचार्यवरश्चतुर्धा - संधैः समेतः फलवर्द्धिसीनि । उपेयिवांस्तर्हि फलोधिवासी, चतुर्विधः संघ इयाय तत्र ॥। २६३ ।। भक्त्या गुरूणामभिवन्दनाऽऽदि, कृत्वा सहर्ष बहुचारुभिस्ते । महोत्सबैः सञ्जितसत्पुरं तान् प्रावेशयन्मान पुरस्सरं हि ॥ २६४ ॥ उपाश्रयं सोऽथ समेत्य धीमान्, प्रधानपट्टोपरि संनिपद्य । श्री अर्हदादिस्तुतिरूपमङ्गलीं, सदेशनां मङ्गलहेतवेदात् ।। २६५ ।। ततोऽतिभक्त्या सुभगाः सुरूपाः, सुश्राविका मङ्गलगीतम्रुच्चैः । पैकाऽनुकाराऽधिकमिष्टकण्ठैर्जगुः प्रमोदाच्छरदिन्दुमुख्यः || २६६ ।। पश्चाद्यथाशक्ति जनाः कियन्तः, श्रद्धां भजन्तः सुगुरौ च देवे । श्राद्धाऽऽदिका भक्तिभरण प्रत्याऽऽ-ख्यानं समादाय ययुः स्ववेश्म || २६७ || व्याख्यानमेवं कियतव घस्रान्, सामान्यतस्तत्र स सूरिराजः । ददान आसीत्तत आगते हि सर्वानुकूले दिवसे प्रशस्ये ॥ २६८ ॥ प्रारब्धबानत्र स पश्चमाऽङ्ग- व्याख्याऽपराऽऽख्यं बहुबोधदायि । प्रज्ञप्तिसूत्रं हरिविक्रमस्य चरित्रमप्येष सहैव तेन ॥ २६९ ॥ ( युग्मम् ) तस्मिन् प्रवृत्ते प्रतिवासरं हि व्याख्यानकाले समुपस्थितानाम् । संख्या जनानां शशिनः कलेव, प्रावर्वृधीतच्छुतिभक्तिभाजाम् || २७० ।। प्रावर्तताऽशेषगृहेषु तत्राऽऽ- चाम्लाऽभिधानं परमं तपश्च । कृत्वा निशाजागरण प्रभाते, सादशाssतोद्य-निनादपूर्वम् || २७१ || अविभ्रमंश्चारुमहोत्सवैस्ते, रथस्थित श्रीजिनराजमूर्तिम् । दिव्याङ्गनामूर्द्धनि सन्निधाय, प्रज्ञशिसूत्रं च पुरे समग्रे ॥ २७२ ॥ नित्यं जिनाऽचक्रियताऽत्र भक्त्या, नानाप्रकारी (श) परमोत्सवैस्तैः । प्रभावना शश्वदपूर्ववस्तु-नाऽऽयातसंघाऽशनपानकाऽऽदि || २७३ || नानाप्रदेशान्नगरादनेकात्, समाययुः श्राद्धगणाः सहैव । सुश्राविकाभिर्गुरु
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
चतुर्थः सर्गः ॥
॥ ९३ ॥