________________
SinMahavir.jan AradhanaKendra
www.kobatirtm.org
Acharys St Kalassagan Gyanmandi
(नग्धरा)-आचाराङ्गं ह्यशेष तदनु सुयगडांगं च सम्पूर्णमेवं, स्थानाङ्गं चापि सूत्रं तदपि च समवायाङ्गमध्यापिपत्सः । आद्यन्तं नन्दिसूत्रं स हि परमनुयोगादिकं द्वारसूत्रं, व्याख्यानेऽप्येतकानि प्रथितगुरुवरो वाचयामास तत्र ॥४४५।।
(आर्या)--श्रीज्ञातधर्मकथाङ्ग-मुपादशाङ्गमन्तकृद्दशाहू च । अनुत्तरदशाङ्गसूत्रं, श्रीप्रश्नव्याकरणसूत्रम् ॥ ४४६ ॥
( आयांगीतिः )-तच्छ्रीविपाकसूत्र, कल्पसूत्रमात्मप्रबोधप्रकरणम् । नवपदमाहात्म्यप्रक-रणप्रवचनसारोद्धारप्रकरणे |॥४४७॥ (उपगीतिः)-जीवविचाराऽऽदि प्रक-रणमुपदेशमालाप्रकरणम् । आगमशाखप्रकरण-मपि च योगशाखप्रकरणम् ।। ४४८ ।। नयचक्रसारवालाऽ-वबोधप्रकरणमपि सर्वम् । चतुर्विशतिबालाऽव-बोधाऽऽदिकाः सबै ग्रन्थाः ।।४४९।।
(उपजातिः)-अध्यापिताः सरिवरेण तत्र, व्याख्यानकाले परिवाचिताच । अनुक्रमाद्वादशमासिकानि, पर्वाणि सर्वाणि सुखेन सम्यक् ।। ४५० ॥ आराधयन् कार्तिकतचतुर्मा-सान्त्यं प्रतिक्राममसौ विधाय । मौनाऽऽदिकां तां परमामथैका-दशीं ततः पौषधशालिकातः ॥ ४५१ ।। विनिर्गतः शक्रदिशास्थरम्य-गोगापुरद्वारवहिःस्थितायाम् । आसूजितः कोचरगोत्रिणो हि, सद्वाटिकायामयमागमञ्च ॥ ४५२। (युग्मम् ) समाधियोग्यं रुचिरं स्थलं तव , समध्यतिष्ठजिनकीतिमरिः। अशक्तितो वैद्यनिरोधतच, वाज्यष्ट-नन्दक्षितिसंख्यवर्षे ॥ ४५३ ॥ क्षेत्राभियोगस्य बलिष्ठकत्वात, सदौषधेः सेवनतच तत्र । व्यराजते यत्समयं महीयान् , प्रख्यातिमद्विक्रमपचनेऽसौ ॥४५४।। इतो यथायं व्यहरचतुर्मा-सस्याऽवसाने तदशेषमने । सौराष्ट्रदेशाभिमुखप्रयाण, संवर्णयिष्ये स्वषिया गुरूणाम् ॥ ४५५ ।। ( शार्दूलविक्रीडितम् )-इत्याचार्यशिरोमणेर्जिनकृपाचन्द्रस्य सूरीशितुः, सूरिश्रीजयसागरेण विदुषा श्रीमद्गुरोर्भक्तये । सत्काव्ये रचिते यथामति महायत्नाचरित्रा
CACAKACACANCY
For Private And Personal use only