________________
Shri Mahavir Jain Aradhana Kendra
श्रीजिनकृपाचन्द्रसूरिचरित्रम्
॥१००॥
13
www.kobatirth.org.
+
नालनगरी सह शिष्यवृन्दै- ददाजितं परिविलोक्य बभूव हुए। द्वित्राणि तत्र दिवसानि समध्यवात्सी- दागाच विक्रमपुरं पुनरेष सूरिः ॥ ४३४ ॥ भूयस्तपस्य सितभिन्नदले च दशै श्रीमजिनादि कुशलाऽभिधरिराजः । निर्वाणकारिदिवसे सह सर्वसंधै नलाssख्यपत्तनमुपागतवांश्च सूरिः ।। ४३५ ॥ ( उपजातिः ) विधाय यात्रां गुणवद्गरीयान् पुनः समैद्विक्रमपत्तनं सः । संधैश्रतुर्भिः सह सूरिराजः प्रख्यातिमान् सर्वगुणैकवासः || ४३६ ।। विज्ञप्तये सूरिवरस्य तत्र, सवाइपूर्वाजययुरुपुराच्च । हम्मीरमल्लो मतिमान् गुलेच्छा, सुश्रावको ऽनेकजनैः सहागात् ।। ४३७ ॥ अत्यन्तमुद्वीक्ष्य तदाग्रहं स तत्रैतुमङ्गीकृतवान् दयालुः । ततश्च सर्वे मुदिता निवृत्य, श्राद्धाः समायुः स्वपुरं सुखार्ताः || ४३८ ।। गतेषु तेष्वत्र चिकित्सका हि, न्यषेधिपुः सूविरं विहर्तुम् । अशक्तिमालोक्य तनौ विशेषा-मतो बिहारं न्यरुधत्स तावत् ।। ४३९ ।। स रांगडीचौक- नवीनधर्म- शालां समागत्य सुखेन तस्थौ । दिनेषु यातेषु कियत्सु तत्र, पुनर्विहर्तु चकमे यदाऽसौ ॥ ४४० ॥ तब तस्याऽधिकनिर्बलत्व - माकस्मिकं सूरिवरस्य देहे । जज्ञे ततो न व्यहरच किन्तु, चित्ते स्वकीये व्यमृशत्किलैवम् ॥ ४४१ ॥
( शार्दूलविक्रीडितम् ) क्षेत्रस्याऽस्य ममाऽस्ति सम्प्रति महान् स्पर्शो बलीयानिति मत्वा तत्र कियद्दिनानि गमयाश्चक्रे च सूरीश्वरः । पश्चाद्राँघडिचौक-संस्थित- तपोगच्छीयशालामसौ, यातः पौषधपूर्विका जलमरुद्व्यावृत्तिकामः प्रभुः ||४४२|| क्षेत्रस्पर्शनयोगतोऽधिकतरादावल्यतञ्चाऽप्यसौ, तर्काद्रि-ग्रह-भूमिते सुजनताऽस्यन्ताऽऽग्रहाद्वत्सरे । चातुर्मासमलञ्चकार मतिमान् सागुण्यरत्नाकरः श्रीमच्छ्री जिन कीर्तिसूरिरखिलैः सच्छिष्यवर्गैः श्रितः ॥ ४४३ ॥ ( उपजातिः ) – विचिन्तयन्निष्टमजस्रमेष, साधूनशेषान् यमिनीच बह्वीः । अध्यापयत्सूत्र चरित्रकादि, सत्यामशक्तावपि सूरिराजः ॥ ४४४ ॥
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
चतुर्थः सर्गः ।
॥१००॥