Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri

View full book text
Previous | Next

Page 83
________________ San Athana Kenda चतुर्थः सगे:1 श्रीजिनपाचन्द्र बरिचरित्रम् ॥९१॥ RECORKHACK गुरोधाऽभवत् । अईद्धर्मपरायणा जनिमतां कल्याणकी सदा, सर्वोपद्रवनाशिनी पुरि जनानन्दप्रदात्री सुरी ॥ २११॥ __(उपजातिः) कदाचिदेतत्प्रतिबिम्बवक्षः-स्थलस्थितं ग्रन्थिमतिप्रमूदः । शखेण चिच्छेद विरूपकवान, रक्तस्य धारा निरगच्छदस्मात् ।। २१२॥ छेत्ताऽपि तत्रैव विमूच्छितः स-बवाङ्मुखो भूमितले पपात । आलोक्य तच्छाद्धजनाः समेत्य, श्रीयक्षदेवाअभिधसरिसचा ॥२१३ ॥ रत्नप्रभाऽऽचार्य-महाप्रभाव-पस्थितः परिवरा स ऊचे । श्राद्धा! महानिष्टकर। किलेत-जातं समेषामिति वित्त सत्यम् ॥ २१४ ।। भाव्यं भवत्येव न रुध्यते तत्, कदाऽपि काले महताऽपि पुंसा । अतस्तदर्थे न हि शोचनीयं, तच्छान्युपायं चरिकर्मि शीघ्रम् ॥ २१५ ।। निगद्य तानित्थमयं तदेव, ध्यानस्थितः शासनदेवतां ताम् । आकार्य चाऽऽख्य विके! किलैकाऽ-नभिज्ञपुंसा तदकार्यनिष्टम् ॥ २१६ ।। आकस्मिकाज्ञानरुतं तदीय, मन्तुं क्षमित्वा झटिति प्रसीद । नो वेदनिष्टं महदेव नून, भविष्यतीहाऽत्र न संशयीथाः ॥ २१७ ॥ आकण्ये बरीश्वरवाक्यमेतद्, देवी समूचे भगवंस्त्वदीयः । कुश्रावकोऽज्ञानतयाऽप्यसा, मन्तुं प्रचक्रे भगवजिनस्य ।। २१८ ॥ तेनौवंशीयमहाजनानां, नामाऽपि न स्थास्यति पत्तनेऽस्मिन् । तयैवमुक्ते सति सूरिराजः, साऽस्ति प्ररुष्टेति विदाञ्चकार ।। २१९ ॥ ततोऽनुकूलैमधुरैवेचोभिः, प्रसाथ देवी तापवं सः। प्राशीशमदेवतया तयैव. रक्तप्रधारामपि तत्क्षणं हि ||२२०॥ अजीवयच्छावकमयसी ह, कृतागसं मूढधियं कृपालु: । सम्पाय सर्व सुमनास्ततोऽयं, स्वस्थानमागत्य सखेन तस्थौ ।। २२१ ॥ साधुदयेनेव पुरा । महीयान् , रत्नप्रभाचार्य इह न्यवात्सीत् । वर्षतुकाले नगरे महिष्ठे, भविष्यदनाधिकलाभहेतोः ।। २२२ ।। (भुजङ्गप्रयातम)-शतं पश्च तस्याऽवनी भान्ति शिष्याः, समेषाच तेषामिहाऽऽहारलब्धः। अयोगः किलाऽऽसीदत-12 KAKARRANGANAGAR For Private And Personal use only

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144