Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri
View full book text
________________
SinMahavir.jan AradhanaKendra
www.kobatirtm.org
Acharya S
amsun Gyanmanda
त्वं, श्रीमत्प्रभो रजिनस्य चैत्यम् । कुरुष्व नारायणमन्दिरं हि, जहाहि तस्मिन्न हि तेऽस्ति विघ्नः ॥ १९९ ॥ तद्वाक्यमाकण्ये कुमारवये, प्रारब्ध वीरप्रभुचैत्यमेव | नाऽभूच तस्मिन् पतनाऽऽदिविघ्न-लेशोऽपि सूरीश्वरसत्प्रभावात् ।। २००॥ इतश्च सा शासनदेवताऽपि, भूमेरधस्तारिकल मासयुग्मात् । प्रागेव तद्योग्यसुमूर्तिमेकां, निर्मातुमारब्ध सुखेन भव्याम् ॥२०१॥
(इन्द्रवंशा)-तत्स्थापनारम्यमुहूर्त आगते-प्यैत्याऽवदच्छासनदेवता हि सा । स्वामिभिदानी प्रतिमासुनिर्मिती, कालो लगिष्यत्यधुना करोमि किम् ? ॥ २०२॥ तामूचिवान् सूरिवर: किलेत्थं, हे देव्यवश्य प्रविनिश्चितेऽस्मिन् । शुभ मुहा प्रतिमा त्वया हि, समर्पणीया न विलम्बयेथाः ॥ २०३ ।। यतः प्रतिष्ठादिवसो द्वितीयो, न हीदृशः सम्भवतीह वर्षे । अतस्त्वया सवरमेव मा, समर्प्यतां तत्प्रतिमा विधाय ।। २०४॥ सूर्यादिसंघाऽऽग्रहमेषिका सं-विलोक्य भाव्यश्च तदिस्थमेव । मत्वेति देवी पृथिवीतलाऽधः, सञ्जायमानां प्रतिमामपूर्वाम् ॥ २०५॥ गोदुग्धसिक्तामयिकां तदेव, श्रीत्रैशलेयस्य जिनेश्वरस्य । निष्काश्य तस्मै बरसूरयेऽदा-दुवाच तं शासनदेवतैवम् ॥ २०६ ।। (युग्मम्) उरस्यमुष्याः परिदृश्यते यो, अन्थिर्विरूपो न हि जातुचित्सः । छेद्यो भवद्भिर्धमतोऽपि यस्मा-चमत्कृतेयं प्रतिमा किलाऽस्ति ॥ २०७।। अवध्यपूता बहिरागतत्वाद् , उरःस्थितो ग्रन्धिरसौ विरूपः । भविष्यतीयं भुवि समभावा, व्याहृत्य सैवं सममूददृश्या ।। २०८॥ रत्न| प्रभाऽऽचार्यवरः किलैक-लग्ने प्रशस्ये युगपद्विरूपः । कोरण्टपुर्यामयमोशियायां, चक्रे प्रतिष्ठाममितप्रभावः ॥ २०९ ॥ कालं कियन्तं स हि शासनस्य, प्रद्योतनं भूरितरं विधाय । प्रान्ते च कृत्वाऽनशनं समाधि-ना यातवान् देवपतेर्नगर्याम् ॥२१०॥
(शार्दूलविक्रीडितम् )-चामुण्डा निजदत्तवाचि सततं स्थास्नुस्ततः सच्चिका-नाम्ना ख्यातिमुपागताऽखिलपुरे भक्ता
4440452RUCA
For Private And Personal use only

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144