Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri

View full book text
Previous | Next

Page 81
________________ Shri Mahavir Jain Aradhana Kendra श्रीजिन कृषाचन्द्रबरिचरित्रम् ॥ ९० ॥ ক* www.kobatirth.org. साहाय्यमासाद्य कुमारकोऽसौ संवासयामास गरिष्ट्रयत्नात् । पूर्वाऽपरीयं किल मानमस्य, समीरितं योजनषट्कमेव ॥ १८७॥ ( युग्मम् ) याम्योत्तरीयं तदभूभत्रको - शमात्रकं सर्वगुणाऽभिरामम् । रत्नप्रभाचार्यमहोपदेशात्, सुवासितेऽस्मिन्नगरे मनुष्याः ।। १८८ ।। लक्षत्रयत्रि-द्विसहस्रसंख्या, वसन्ति सर्वे धन-धीलसन्तः । सत्कृत्य रक्ता गुरुदेवभक्ताः, सजैनधर्म परिदीपयन्तः ॥ १८९ ॥ ( युग्मम् ) आचार्यवर्य प्रतिबोधितानां तत्पत्तनीयाऽखिलजैनिकानाम् । गोत्राणि चाऽष्टादशसंख्यकानि यातानि लोके सकले प्रसिद्धिम् ।। १९० ।। तेषां समेषां महती सुरी चामुण्डेति नाम्ना जगति प्रसिद्धा । कुलप्रपूज्या सकलेष्टकर्त्री, पोपूज्यमाना च्छ्गलादिभिः सा ।। १९१ ।। हिंसानिवृच्या जनतासुखाय, रत्नप्रभस्तां वशगां विधाय । स्वमन्त्रशक्त्या कुलदेवतां हि, छागादिहिंसां समजीहपत्सः ॥ १९२ ।। साऽवक् तदा सूरिवर! त्वयाऽहं यद्वश्चिता तेन जना हि जैनाः । नैवात्र वत्स्यन्ति न चेह वृद्धिं यास्यन्ति शापं कुपिता ददौ सा ॥ १९३ ।। पौरास्ततो भूरिसुमिष्ट भक्ष्य-पेयाऽऽदिभिस्तां परिपूज्य भक्त्या । रक्तं कनिष्ठाऽङ्गुलिकीयमस्यै, दातुं प्रलना अथ सा प्रसन्ना ।। १९४ || जगाद भय्या ! न हि वश्मि रक्तं, विगर्हितं तन्न हि मे प्रदेयम् । जाता तदारभ्य विशेषभक्ता, रत्नप्रभाऽऽचार्यगुरोरमुष्य ॥ १९५ ॥ ( इन्द्रवंशा) – सम्यक्त्वघात्री सकलानुकम्पिनी, जाता ततः श्रीपरमेष्ठिमत्रिणी । मांसाद्यभक्ष्यं मनसाऽपि सा सुरी, नाचीकमज्जातु महाऽऽर्द्धता सती ॥ १९६ ॥ ( तोटकम् ) - तदनुपलदेवकुमारवरो, हरिमन्दिरमत्र चिकीर्षुरभूत् । दिवसे कृतकुड्यममुष्य निशि न्यपतत्कतिवारमशेषमपि ॥ १९७ ॥ ( उपजातिः ) - तदद्भुतं वीक्ष्य कुमारको हि, समेत्य शीघ्रं गुरुराज मेतत् । पप्रच्छ कस्माद्धरिमन्दिरस्य विनिर्मितौ मे बहुविघ्न एति १ ।। १९८ ।। आचार्य आख्यत् क्षितिपाऽङ्गज ! For Private And Personal Use Only Acharya Shri Kallassagarsun Gyanmandir चतुर्थः सर्गः । ॥ ९० ॥

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144