Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri

View full book text
Previous | Next

Page 80
________________ San Athana Kenda SHRI+KO+ सूत्राऽनुसारात्तु विनिधिनोमि, केशीकुमारः श्रमणो महीयान् । नाऽन्तेसदस्येति परम्परातो, यद्गौतमाऽन्तेसदयं बभूव ॥१७५।। आवस्तिकायां पुरि सङ्गतौ तौ, केशीकुमारो मुनिगौतमश्च । प्रश्नोचराभ्यां सुचिरं कृताभ्यां, श्राद्धाऽऽदिवर्गाऽश्चितसत्सभायाम् ॥ १७६ ॥ (वसन्ततिलका)-स्वस्वाऽन्तवासिमुनिवृन्दमनःस्थ-शङ्का, उत्साये गौतममुनि प्रणिपत्य केशी । तुर्यात्मकवतमयं परिहाय धर्मम् , पश्चव्रताऽऽत्मकमुरीकृतवांश्च धर्मम् ॥ १७७ ॥ इत्थं जगाम भगवत्प्रभुगौतमीय-शिष्यत्वमेष मुनिराद् श्रमणः स केशीतद्वधमानजिनशासन-वर्तमानो, लात्वा निदेशमथ गौतमसहरूणाम् ।। १७८ । (उपजातिः)-कशीकुमाराभिधसन्मुनीन्द्र-स्ततोव्यहात्सिह शिष्यवनः । देशे बनेके बिहरन् (देशेष्यनेकेषु चरन्) सुभव्यान् , प्रबोधमानः समवाप्तवान्सः ।। १७९ ।। (इन्द्रवंशा)-कैवल्यविज्ञानमनन्तमुज्वलं, त्रैकालिकाऽशेषसदर्थदर्शकम् । भूवं भविष्यत्सकलं ततोऽसकौ, जाननजस्रं बिजहार सर्वतः॥१८०॥ (त्रिभिर्विशेषकम्)(उपजातिः)-जैने च धर्मे जनताममोघ-स्वदेशनाभिः समतिष्ठिपत्सः । प्रान्ते च कृत्वाऽनशनं स केशी, हृत्वा (हत्वा)चतुष्कर्म गतश्च सिद्धिम् ॥ १८१॥ तदीयपट्टावलिकाक्रमोऽयं, श्रीवर्द्धमानप्रभुपट्टकेऽस्थात् । श्रीगौतमस्वामिवरो हि सिद्धः, पट्टे तदीये निषसाद केशी ॥ १८२ ।। तदासने चाऽऽर्यसमुद्र आसीत् , तत्पडमेरावुदियाय भानुः । इव प्रदीपः कमनीयमूर्तिः, स्वयम्प्रभाचार्यवरो महीयान् ॥ १८३ ।। अमुष्य पट्टे सममूच रत्न-प्रभाभिधाचार्यवरो गरीयान् । आसन् किलैते दश-तुर्यपूर्व-वेत्तार ईच्या जगदद्वितीयाः॥ १८४ ॥ | बीराच पञ्चाशति सप्ततौ वा, वर्षेऽस्य सत्ता स्थविरावलीषु । कृत्वा शरीरद्वयमेककाले, चके प्रतिष्ठां नगरद्वयेऽसौ ॥ १८५ ॥ महोपकेशाऽभिधपत्तनं स, पमारगोत्रीपलदेवनामा । दिल्लीस्थ-मौहम्मद-साधुसाहि-पुरुसेनसाहस्यमहीशितुर्हि ॥ १८६ ।। For Private And Personal use only

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144