Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri
View full book text
________________
SinMahavir.jan AradhanaKendra
www.kobatirtm.org
Acharys
Kalasagaran Gyanmada
स्मि ।। १४८ ।। तदीयविज्ञप्तिमसौ निशम्य, तमब्रवीत्परिवरस्तदेत्थम् । धर्मिष्ठ ! सुश्रावक! तावकीनोऽन्त्यन्तप्रशस्योऽस्ति | मनोरथोऽयम् ॥ १४९ ।। न्यायेन सम्पाद्य धनं घनं या, सद्धर्मकृत्यं कुरुते स धन्यः। आराधितोऽयं किल धर्मकल्प-तरुः समस्तं ददते नराणाम् ॥ १५० ।। तवानुरोधात्सह शिष्यवगै-रवश्यमैतास्मि सुकृत्यकेऽस्मिन् । पूर्णे च मासे विजिहीपुरस्मि, झेका क्रिया व्यर्थकरी किलैवम् ।। १५१ ॥ कियांश यातः समयो ममापि, श्रीओशियातीर्थबिलोकनाय । अतो भवद्भिः सह गन्तुमिच्छा, जागर्ति सम्प्रत्यनघा ममाऽपि ॥ १५२ ।। तस्मिन् किले ब्रुवति प्रहृष्टः, श्रीसूरिराजे जिनकीर्तिमरौ । सम्पाद्य सर्वामचिरं तदीयां, सामग्रिको संघमचीचलत्सः ।। १५३ ।। माणिक्यलालाऽभिध-सम्पताऽऽदि-लालप्रमुखो निरगाच्छुमेऽहि । संघश्चतुर्धा दिशि दक्षिणस्या-मागत्य तस्थौ चिखलानगर्याम् ।। १५४ ॥ ततश्चलन् संघदल: सुखेन, लोहावटाऽऽख्यं पुरमाजगाम । तरिंमच पूर्वाऽपरसंविभागौ, तदन्तरे गौरवमन्दिरं हि ।। १५५।। इष्टेशनं चाऽपि सुरम्यमस्ति, सझमयानस्य महाविशालम् । पूर्वो विभागः प्रथितश्च जाटा-वासेतिनाम्ना सकलप्रदेशे ॥ १५६ ॥ परश्च भागो विसनोयिवास-नाम्ना प्रसिद्धिं गतवानिहाऽस्ति । तत्रत्यपूर्वीयविभागवासी, श्रीसंघमे(ए)तं परमाऽऽदरेण ॥१५७ ।। वेण्डाsदिवाद्यैः पुरमानिनाय, श्रीमांस्ततः सूरिवरः सभायाम् । सङ्घद्वयीमण्डलमण्डितायां, विनिर्जिताऽम्भोद-निनादरावैः ॥ १५८ ।। संसार-दुष्पार-समुद्रतारं, सद्धर्ममेदस्फुटताऽभिरामम् । सुधोपमं श्रोतमनःप्रसादं, धर्मोपदेशं ददिवानपूर्वम् ॥ १५९ ।। (युग्मम्) सुदेशनामस्य गुरोनिशम्य, शिरो धुनानाः सकला हि सभ्या: । अपूर्वमीष्म गुरोरमुष्य, मुखारविन्दादिति सञ्जजलपुः ॥ १६० ।। ततश्च सर्वे त्रिचतुर्दिनानि, स्थातुं किलाऽत्रैव समाग्रहीषुः । उवाच सूरिः सकलांस्तदानीं, नैवाऽधुना
4%AASHAMAND
For Private And Personal use only

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144