Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
वितानकर्त्रीम् । सुधोपमां संसृतिनीरराशी, पोतायमानां द्रुतबोधदात्रीम् ।। १२३ ।। ( युग्मम् ) आकर्ण्य सर्वे सुजनाः प्रसेदुः, सम्पीय सूरीश्वरवक्त्रचन्द्रात् । धर्मोपदेशाऽमृतमद्रसं ते, कामप्यपूर्वी परिमापुः ।। १२४ ॥ सञ्जातमार्गश्रममेष सूरीश्वरोऽपनेतुं दिवसं द्वितीयम् । व्यत्यैच्च तत्रस्थजिनेश चैत्या-न्यालोकताऽशेपजनैरुपेतः ।। १२५ ।। स्थितं तटाकोपरि गौरवं यत् सुमन्दिरं दृश्यतरं प्रसिद्धम् । आलोक्य तचेतसि मोदभारं बभार निःसीममसौ प्रविद्वान् ॥ १२६ ॥ चक्रे विहारं दिवसे तृतीये, तस्याः पुरः श्रीजिनकीर्तिसूरिः । तत्पञ्चपीरं नगरं समेत्य, धर्म विशुद्धं समुपादिशत्सः ॥ १२७ ॥ ततो विहत्यागतवांश्च पीप - लीपत्तनं पौरजनोऽप्यमुष्य । पुरप्रवेशोत्सवमुत्तमं हि व्यधाददौ सोऽथमहोपदेशम् ॥ १२८ ॥ क्षोणी पुरं प्रापदितो विहृत्य, विधाय संघोऽथ समुत्सर्व हि । पुराऽन्तरानेष्ट गुरुस्ततोऽसौ, धर्मोपदेशैः सकलं तर्ष ।। १२९ ।।
( इन्द्रवंशा) - आगच्छदस्मात्फलवर्द्धिपत्तनं, संघश्चतुर्धा ह्यवगत्य सङ्गतम् । तत्रत्य आगत्य ततोऽस्य सम्मुखं, बेण्डाऽऽदिकाssतोयलसन्महोत्सबैः ॥ १३० ॥ तं भूरिभक्त्या विधिनाऽभिवन्द्य, सर्वो हि पौरः प्रथितप्रभावम् । प्रावीविशत्सूरिंगणेन्द्रमेनं प्रेक्षावतामादिममद्वितीयम् ॥१३१॥ ( युग्मम् ) अटाट्यमानस्त्रिचतुष्पथाऽऽदौ, चेक्रीयमाणो जिनदर्शनं सः । ईर्यासमित्या परिशोधयन् हि मार्ग समागच्छदुपाश्रयं च ॥ १३२ ॥ ( वंशस्थवृत्तम् ) - ततश्च पीयूषसमानदेशनां भवाब्धिपोतायितकर्णदाम् । अघौघ-कुधोत्करवज्ररूपिणीं ददौ गुरुर्मुक्तिविलासिनीसखीम् ॥ १३३ ॥ ( उपजातिः ) – महीयसचाऽस्य विशेषधर्मोपदेशमाकर्ण्य समस्तसभ्याः । असीमसन्तोषमलप्सतैतन्, माघे सिते धातृतियाँ बभूव ॥ १३४ ॥ परेद्युराचार्यबरोऽवशिष्ट-जिनेश्वरीयाऽखिलचैत्यकानाम् । सगौरवाणामपि मन्दिराणा- मालोकनं सम्यगसौ चकार ॥। १३५ ।। कालं
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144