Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्रीजिनकृपाचन्द्र
सूरिचरित्रम् 11 44 11
964-646
www.kobatirth.org.
कियन्तं गमयाञ्चकार, तत्रैव तिष्ठन् प्रतिबोधयन् हि । जीवांश्च भव्यान् गुरुदेवभक्ताशलेयोदितशुद्धधर्मम् ।। १३६ ।। कियदिनाऽनन्तरमिभ्यकृष्ण-लालाभिधः संपतलालसूनुः । लूनावतीयो महता महेन, रथोत्सवं रम्यतरं विधाय ॥ १३७ ॥ सार्धं चतुर्धात्मकसंघ केनाऽऽचार्य गरिष्ठं जिनकीर्तिमूरिम् । अत्यन्तमागृह्य खिचन्दनाम्नि, सत्पत्तने सादरमानिनाय ।। १३८ ॥ ( युग्मम् ) तत्राऽस्ति भव्यं जिन चैत्यमेकं स्नात्राऽर्चनं तत्र यथाविधानम् । आष्टाकिखाभवदुत्सवो हि, सत्स्वामिवात्सल्यमभूदजस्रम् || १३९ || प्रभावना श्रीफल -शर्करा - नानाप्रकारी (श) जिनराजपूजा । अकारि तेनेभ्यवरेण भक्त्या, दानं यथावित्तमपि प्रचक्रे ॥ १४० ॥ पुनः सर्वैः सह शिष्यवृन्दैः, शेश्रीयमाणाऽमलपादपद्मम् । श्रीमन्तमाचार्यवरं च तत्रैवानीतबान् रम्यपुरे सुखेन ।। १४१ ।। अथैकदा मासिककल्पपूर्णे, विहर्तुमुद्युक्तगुरुं गरिष्ठम् । व्यजिज्ञपचैत्य मुदा गुलेच्छा-गोत्रीयसु श्रावकभावपूर्णः ॥ १४२ ॥ माणिक्यलालोऽप्यथ सम्पताऽऽदि-लालाऽनुगः श्रीगुरुराजवर्य । श्रीकृष्णलालाऽभिघ इभ्यवर्यो, लूनावतीयो भवदाज्ञया हि ॥ १४३ ॥ सार्धं सहस्रं द्रविणं स्वकीयं, संवीत्य रम्यां रथकीययात्राम् । निष्काश्य लेमे बहुलाभमेप, ततान कीर्तिं महतीं पृथिव्याम् ॥ १४४ ॥ (त्रिभिर्विशेषकम् ) तदन्यमप्येष यथाऽऽत्मशक्ति, लब्धुं प्रयत्नं कुरुतेऽतिवेलम् । ममाऽपि चित्ते समुदेति भावः, सद्भाग्ययोगाय दुपागतस्य ॥ १४५ ॥ कषायमुक्तस्य परोपकर्तुः, संसार - घोरार्णव तारकस्य । तवेदृशाऽमोघमहोपदेश- माकर्ण्य नित्यं सुविदां वरिष्ठ ! ॥ १४६ ॥ चतुर्विधैः संघजनैः सहाऽहं सत्तीर्थयात्रां चरिकर्तुमीहे । तस्यां त्वयाऽवश्यमशेषशिष्यै - गन्तव्यमित्यस्ति मनोरथो मे ॥ १४७ ॥ ( त्रिभिर्विशेषकम् ) अनुग्रहं मय्यपि संविधे हि, पिपूर्ति में काममनुं ध्रुवं त्वम् । पुनीहि मे कायमिदं च वित्तं, श्रीमन् ! गुरो ! ते शरणं गतोऽ
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
चतुर्थ सर्गः ।
11 66 11

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144