________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
वितानकर्त्रीम् । सुधोपमां संसृतिनीरराशी, पोतायमानां द्रुतबोधदात्रीम् ।। १२३ ।। ( युग्मम् ) आकर्ण्य सर्वे सुजनाः प्रसेदुः, सम्पीय सूरीश्वरवक्त्रचन्द्रात् । धर्मोपदेशाऽमृतमद्रसं ते, कामप्यपूर्वी परिमापुः ।। १२४ ॥ सञ्जातमार्गश्रममेष सूरीश्वरोऽपनेतुं दिवसं द्वितीयम् । व्यत्यैच्च तत्रस्थजिनेश चैत्या-न्यालोकताऽशेपजनैरुपेतः ।। १२५ ।। स्थितं तटाकोपरि गौरवं यत् सुमन्दिरं दृश्यतरं प्रसिद्धम् । आलोक्य तचेतसि मोदभारं बभार निःसीममसौ प्रविद्वान् ॥ १२६ ॥ चक्रे विहारं दिवसे तृतीये, तस्याः पुरः श्रीजिनकीर्तिसूरिः । तत्पञ्चपीरं नगरं समेत्य, धर्म विशुद्धं समुपादिशत्सः ॥ १२७ ॥ ततो विहत्यागतवांश्च पीप - लीपत्तनं पौरजनोऽप्यमुष्य । पुरप्रवेशोत्सवमुत्तमं हि व्यधाददौ सोऽथमहोपदेशम् ॥ १२८ ॥ क्षोणी पुरं प्रापदितो विहृत्य, विधाय संघोऽथ समुत्सर्व हि । पुराऽन्तरानेष्ट गुरुस्ततोऽसौ, धर्मोपदेशैः सकलं तर्ष ।। १२९ ।।
( इन्द्रवंशा) - आगच्छदस्मात्फलवर्द्धिपत्तनं, संघश्चतुर्धा ह्यवगत्य सङ्गतम् । तत्रत्य आगत्य ततोऽस्य सम्मुखं, बेण्डाऽऽदिकाssतोयलसन्महोत्सबैः ॥ १३० ॥ तं भूरिभक्त्या विधिनाऽभिवन्द्य, सर्वो हि पौरः प्रथितप्रभावम् । प्रावीविशत्सूरिंगणेन्द्रमेनं प्रेक्षावतामादिममद्वितीयम् ॥१३१॥ ( युग्मम् ) अटाट्यमानस्त्रिचतुष्पथाऽऽदौ, चेक्रीयमाणो जिनदर्शनं सः । ईर्यासमित्या परिशोधयन् हि मार्ग समागच्छदुपाश्रयं च ॥ १३२ ॥ ( वंशस्थवृत्तम् ) - ततश्च पीयूषसमानदेशनां भवाब्धिपोतायितकर्णदाम् । अघौघ-कुधोत्करवज्ररूपिणीं ददौ गुरुर्मुक्तिविलासिनीसखीम् ॥ १३३ ॥ ( उपजातिः ) – महीयसचाऽस्य विशेषधर्मोपदेशमाकर्ण्य समस्तसभ्याः । असीमसन्तोषमलप्सतैतन्, माघे सिते धातृतियाँ बभूव ॥ १३४ ॥ परेद्युराचार्यबरोऽवशिष्ट-जिनेश्वरीयाऽखिलचैत्यकानाम् । सगौरवाणामपि मन्दिराणा- मालोकनं सम्यगसौ चकार ॥। १३५ ।। कालं
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir