________________
San Mahavia Ardhana Kenda
www.kobatirtm.org
Acharys su kalis
Gyanmar
भीजिनकृपाचन्द्र
बरिचरित्रम् ॥८७॥
चतुर्थः सर्गः।
HARRAM
राऽऽलया-स्तावन्त एवाऽत्र लसन्स्युपाश्रयाः। प्राचीन एकोऽस्ति तडाग उजवल-स्तस्योपरिष्टा गुरुराजमन्दिरम् ।। ११३ ।। अस्त्येष सद्देवविनिर्मितो महान् , सुस्वादुपानीयसुपूर्णतां गतः । तस्मिन् पयोमानमवाप नो हि ना, माहात्म्यमस्याऽधिकमस्ति कीर्तितम् ॥ ११४ ।। (दुतविलंबितम्)-प्रथितलोद्रवपत्तनसंस्थितं, दशयुतं वरकुण्डमपि स्फुटम् । महति पोकरणे
नगरेऽपि च, य उदितो बहुदीर्घतडागकः ॥ ११५ ॥ (तोटकम् )-अजमेरपुराऽनतिदूरगते, बहुपावनपुष्करनाम्नि पुरे । है। रमणीयतडागवरो गदितः, प्रथितो जगतीतलके सकले ॥ ११६ ॥ (उपजातिः)-प्रभावती नाम सुरी किलका, चक्रे च का तांत्रीनपि दिय्यशक्तिः । दुष्कालके घोरतरेऽपि जाते, न हीयते वारि कदापि तेपाम् ॥ ११७ ।। श्रद्धालवो धर्मरताश्च लोका, गार्हस्थधर्मानखिलानयन्तः ' देबे गुरौ चापि सुभक्तिमन्तो, बसन्ति तस्मिन् कमलाविशालाः ।। ११८ ।।
(शार्दूलविक्रीडितम् )-वाप्याली-वनखण्ड-कूप-रुचिराऽऽरामा अमुष्यां पुरि, वर्तन्ते परितः सुवप्रपरिखा सत्तोयपूर्णा सदा । अम्भोजानि लसन्ति तत्र विविधाऽऽकाराणि फुल्लानि बै, भृङ्गाऽऽलीपरिषेवितानि विहगश्रेणीसुजुष्टान्यपि ॥ ११९ ॥ एतस्यां पुरि चागतं गुरुवरं संघश्चतुर्धाऽऽत्मका, सद्धेण्डाऽऽनक-काहलाऽऽदिविविधाऽऽतोद्यप्रणादरमुम् । शङ्खाऽऽराव-सुझल्लरी-खरमुखीत्याद्यकतूर्यस्वने-रागत्याऽभिमुखं प्रणम्य विधिवच्चारूत्सवैरानयत् ।। १२०। गच्छन्तं पुरि सूरिराजमनघं सच्छिध्यवर्गः श्रितं, सानन्दाः पुरवासिनः प्रतिपथं सद्भाववृद्ध्याऽऽदरात् । माङ्गल्याय शुभाऽक्षतरतितरां संवर्द्धयन्तो गुरुं, साम्भ:श्रीफलकैश्च तेऽधिकमुदाऽपूर्वोत्सवं चक्रिरे ॥ १२१ ।। (उपजातिः)-इत्थं महीयान् बहुलब्धकीर्तिः, सञ्जातचारूत्सवतः समेत्य । उपाश्रयं सूरिवरः सुवाचा, प्रारब्धवांश्चारुसुदेशनां सः ॥ १२२ ॥ समस्त दुःखाऽऽशुनिराकरिष्णुं, निःशेषमाङ्गल्य
k
॥८७॥
For Private And Personal use only