Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri

View full book text
Previous | Next

Page 74
________________ Shri Mahavir Jan Aradhana Kendra %%%* www.kobatirth.org. तराः सुयत्नात् । तान्यागमीयानि च पुस्तकानि तत्रत्यकोशे समतिष्ठिपच ॥ १०० ॥ अवाचयत्सूत्रकृताङ्गमत्र, तथा चरित्रं हरिविक्रमस्य । नानाविधान्युज्वलसत्तपांसि स्त्रियः पुमांसश्च सुखेन चक्रुः ॥ १०१ ॥ देशादनेकादुतिदूरतो हि तद्देशिनां चाऽत्र समागतानाम् । तत्तीर्थयात्राकृतये गुरुणा-मालोकनार्थ बहुसञ्जनानाम् ।। १०२ ।। उपस्थितिर्भूरितरात्र जज्ञे, सुधासहक्षामघताऽपडत्रम् । सदेशनामस्य गुरोर्निशम्य, हर्षप्रकर्षं दधिरेऽप्यशेषाः ॥ १०३ ॥ ( युग्मम् ) समागते पर्युपणे क्रमेण, पर्वाधिराजे मनआदिशुद्ध्या । सदान-शीलाऽधिक-सत्तपोभि-राराधयामासुरविघ्नमेतत् ।। १०४ ।। तथाऽऽश्विने शुक्लदले सुखेन, चाऽऽयम्बिलौलीत्यभिधानपर्व । सद्दीपमालाsभिधपर्वसौभाग्यपञ्चमी पूर्वमहामहेन ।। १०९ ।। ऊर्जेच शुक्लाseमिकासुपर्व, यथाक्रमं सर्वजनाः सुभक्त्या । समारराधुर्दुरखापत्रोधि - बीजं समापुर्गुरुराजयोगात् ॥ १०६ ॥ - ( इन्द्रवंशा) — चक्रुचतुर्मासिकसम्प्रतिक्रमं सानन्दमानन्दघनं प्रपित्सवः । सार्वद्विमासाऽवधि सर्वसाधवः सन्तापता अभवन्ननारतम् ।। १०७ ।। तस्माच्चतुर्मासपरेऽपि साधवः, साध्यश्च तत्रैव पुरेऽधिसंस्थिताः । शक्ति विहर्तुं लभन्त नैतके, पौपेsसिते पक्षतिकाऽवधिं यतः ॥ १०८ ॥ ( इन्द्रवच ) - एकादशीं साहसमौननाम्नीं, सत्पर्वरूपां दशमीं च तैषे । आराध्य पौपाsसितसद्दशम्यां तल्लोद्रवीयामकरोच यात्राम् ।। १०९ ।। पुनस्ततो जेशल मेरमेत्य, सहस्य शुक्ले कतिथौ ततोऽसौ । सूरिचतुर्धात्मकसंघयुक्तः, सह व्यहार्षीनिजशिष्यवर्गेः ॥ ११० ॥ ( आर्यागीति: ) – मोकलसर - वासणपी-र-पीर चौकी चांदणसोढा-कोरम् | लाट्ठि-धोलिया ओडा - णीयो- पोकर्णाऽऽदिका नव ग्रामाः ॥ १११ ॥ ( आर्या ) - चम्पावतराजपुत्र - श्रीरामदेवाऽभिघठकुराणाम् । प्रधाना राजधानी, कथ्यते प्राक्तनैः पुम्भिः ॥ ११२ ॥ ( इन्द्रवंशा ) - सन्ति त्रयोऽस्मिन् सुजिनेश्व For Private And Personal Use Only Acharya Shri Kallassagarsun Gyanmandir

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144