Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्रीजिन
कृपाचन्द्रसूरिचरित्रम् 1169 11
www.kobatirth.org.
7
परिषेव्यमानो, विमानतुल्यो विलसत्प्रभावः । पापौघनाशी सदभीष्टदायी, जागर्ति सत्पावनतीर्थ एषः ॥ ८७ ॥ समञ्च संघेन चतुर्विधेन, श्रीसूरिराजः समुपेत्य तत्र । प्रवृद्धभावेन विधाय यात्रां, दिनाऽष्टकं सोऽत्र सुखेन तस्थौ ॥ ८८ ॥ त्रिक्रोशदूरे वरिवर्तितस्मात् पुरं रूपस्यावरमीसरश्च । प्रायस्ततः क्रोशमितान्तरले, संस्थापिते श्रीगुरुपादुके स्तः ।। ८९ ।। कुण्डश्च तत्राऽस्ति यदीयवारि, ग्रीष्मे समुच्छल्य वहत्यजस्रम् । खगा मनुष्याः पशवश्च तद्धि सुशीतलं मिष्टतरं पिबन्ति ।। ९० ।। महाचमत्कारिकतीर्थ केऽस्मिन्, जिनेश्वराणां गुरुपादुकाssदे । सन्दर्शनं तत्स्तवनं विधाय भक्त्या ससंघस्तत आजगाम ।। ९९ ।। सूरीश्वरो लोद्रवयुक्पुरं हि समागमच्चाऽमरसागराऽऽरव्यम् । महातटाकं सह सर्वसंधै-मधेऽसि शैलसुतासुतिभ्याम् ।। ९२ ।। चक्रे गुरुज्जेशलमेरतीर्थ-यात्रामपूर्वामयमाद्यवारम् । निःसीममानन्दमतच लेभे, श्रीमान्महीयान् जिनकीर्तिसूरिः || ९३ || पुर्याश्चतुर्दिक्षु महान्ति सन्ति, क्रोशार्धदूरे गुरुमन्दिराणि । प्रायोऽत्र वर्षं जनताऽऽग्रहेण, सच्छिष्यवर्गः सह तस्थिवांश्च ।। ९४ ।। स वर्जयित्वा चतुरश्र मासान् शेषेषु मासेषु च मासकल्पीम् । सत्पद्धति पातुमनेकयात्रां विधातुकामो व्यहरत्पुराssदौ ॥ २५ ॥ चिन्तामणि श्रीप्रभुपार्श्वनाथ-यात्राचिकीलोंद्रवयुकपुरे हि । गमाssant शिष्यदलैश्च सत्रा, कुर्बाण आसीद्गुरुराजवर्यः ॥ ९६ ॥ चतुर्दशी तावदुपाजगाम, तस्मादसौ सर्वजनाऽऽग्रहेण । यष्टा- चन्द्रप्रमिते च वर्षे, तत्र स्थितः प्रावृषि सूरिराजः ॥ ९७ ॥ सर्वर्द्धिमज्ञेशलमेरपुर्यां कुर्वश्वतुर्मासमसौ महीयान् । उपादिश्य (आदिश्य) संघ जिनभद्रसूरि - संस्थापितानां बहुपुस्तकानाम् || १८ || सत्तालपत्रोपरिलेखितानां, सुजीर्णतां प्राप्तवतां समेषाम् । समुद्दिधीर्षुर्जिनकीर्तिमूरिः, प्राजूहवल्लेखकवर्गमेषः ।। ९९ ।। ( युग्मम् ) नानाप्रतीस्तैर्बहुलव्ययेन, प्रालेखयच्छुद्ध
+
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
चतुर्थः सर्गः ।
11 28 11

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144