Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri
View full book text
________________
SinMahavir.jan AradhanaKendra
www.kobatirtm.org
Acharys su kalis
Gyanmar
LACE%ACANC4%
विहगोत्कर-रम्यरुतम् ।। ७५ ।। इह यात्रिकवृन्दनिवासकते, परमर्द्धिककारितधर्मगृहाः । कमनीयतमा अतिदीर्घतमा, न्यवसत्रि दिनानि सुधीरनघः ॥ ७६ ।। ( उपजातिः)-त्रिक्रोशदूरे तत एप मूरि-र्वायव्यकोणे पुरलोद्रबाऽऽख्यम् । प्राचीनतीर्थ फलदं हि सद्यो, वेविद्यते पावनकारि लोके ॥ ७७ ॥ फणासहस्राधिकशोभमान-श्चिन्तामणिश्रीप्रभुपार्श्वनाथः । नवाम्बुदश्यामलकान्तिकान्त-स्तत्तीर्थनाथो विलसत्यजस्रम् || ७८ ।। ( वसन्ततिलका)-तन्मूलमन्दिरसमक्षविशोभमानः, सन्दीप एकतिलकाऽभिधतोरणोऽस्ति । सत्पीतरम्यपदारचितोऽतिभव्यः, सूक्ष्मप्रशिल्पनिकरैरतिसुन्दरो हि ।। ७९ ॥ वीयाय लक्षममुकस्य विनिर्मितो हि, स्तम्भद्वये वसुजिनच्छवयो ललन्ति । साक्षादिवाऽऽकृतिमिता अतिहारिरूपाः, सम्पश्यतां मनसि तोषविशेषकर्यः ।। ८०॥ (उपजातिः)-प्रदक्षिणायाः पथि मन्दिरस्य, प्राच्य सुचैत्यं प्रथमाऽहतश्च । याम्यां दिशायामजितप्रभूणां, सचैत्यमेवं दिशि पश्चिमायाम् ।। ८१॥ श्रीमत्प्रभोः सम्भवनाथकस्य, कौवेरिकायामपि भथ्यचैस्यम् । बामेयचिन्तामणिसत्प्रभूणां, मूर्द्धस्थशेपाऽखिलसत्फणानाम् ॥ ८२ ॥ (क्षमा)-त्रितयललितवमाऽतिशोभोल्लसत् , सुरविटपिघनच्छायमत्युज्वलम् । समवसरणमेतस्य पार्श्वप्रभो-विलसति निकटे सर्वचेतोहरम् ।। ८३ ।। (स्रग्धरा)-तन्मध्येऽशोकवृक्षो विलसति रुचिरो द्वौ ततः प्राचि संस्थौ, याम्यां चत्वार ईड्या वरुणदिशि तथाऽष्टौ जिनेन्द्रा लसन्ति । कौवेयाँ भान्ति तद्वद्दश जिनपतयः सर्वकर्मप्रमुक्ताः, प्रोचप्राकार एतञ्जिनभवनबहिर्वर्तुलो वर्वृतीति ।। ८४ ॥ (उपजातिः)-प्राहहिर्मन्दिरसम्मुखीन:, सुचत्वरो दीर्घतरोऽभितश्च । तत्राऽस्ति सत्सौधविशालपङ्क्ति-र्वामे च दक्षे रुचिराऽऽनुपूर्त्या ।। ८५ ।। उपाश्रया देवगृहा गुरूणां, सभानि रम्योपवनानि तत्र । वाप्यस्तटाका बहुशो लसन्ति, सरांसि कुण्डानि च पावनानि ।। ८६ ॥ सद्भव्यबृन्दैः
SANKRAKAR
For Private And Personal use only

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144