________________
Shri Mahavir Jain Aradhana Kendra
श्रीजिन
कृपाचन्द्रसूरिचरित्रम् 1169 11
www.kobatirth.org.
7
परिषेव्यमानो, विमानतुल्यो विलसत्प्रभावः । पापौघनाशी सदभीष्टदायी, जागर्ति सत्पावनतीर्थ एषः ॥ ८७ ॥ समञ्च संघेन चतुर्विधेन, श्रीसूरिराजः समुपेत्य तत्र । प्रवृद्धभावेन विधाय यात्रां, दिनाऽष्टकं सोऽत्र सुखेन तस्थौ ॥ ८८ ॥ त्रिक्रोशदूरे वरिवर्तितस्मात् पुरं रूपस्यावरमीसरश्च । प्रायस्ततः क्रोशमितान्तरले, संस्थापिते श्रीगुरुपादुके स्तः ।। ८९ ।। कुण्डश्च तत्राऽस्ति यदीयवारि, ग्रीष्मे समुच्छल्य वहत्यजस्रम् । खगा मनुष्याः पशवश्च तद्धि सुशीतलं मिष्टतरं पिबन्ति ।। ९० ।। महाचमत्कारिकतीर्थ केऽस्मिन्, जिनेश्वराणां गुरुपादुकाssदे । सन्दर्शनं तत्स्तवनं विधाय भक्त्या ससंघस्तत आजगाम ।। ९९ ।। सूरीश्वरो लोद्रवयुक्पुरं हि समागमच्चाऽमरसागराऽऽरव्यम् । महातटाकं सह सर्वसंधै-मधेऽसि शैलसुतासुतिभ्याम् ।। ९२ ।। चक्रे गुरुज्जेशलमेरतीर्थ-यात्रामपूर्वामयमाद्यवारम् । निःसीममानन्दमतच लेभे, श्रीमान्महीयान् जिनकीर्तिसूरिः || ९३ || पुर्याश्चतुर्दिक्षु महान्ति सन्ति, क्रोशार्धदूरे गुरुमन्दिराणि । प्रायोऽत्र वर्षं जनताऽऽग्रहेण, सच्छिष्यवर्गः सह तस्थिवांश्च ।। ९४ ।। स वर्जयित्वा चतुरश्र मासान् शेषेषु मासेषु च मासकल्पीम् । सत्पद्धति पातुमनेकयात्रां विधातुकामो व्यहरत्पुराssदौ ॥ २५ ॥ चिन्तामणि श्रीप्रभुपार्श्वनाथ-यात्राचिकीलोंद्रवयुकपुरे हि । गमाssant शिष्यदलैश्च सत्रा, कुर्बाण आसीद्गुरुराजवर्यः ॥ ९६ ॥ चतुर्दशी तावदुपाजगाम, तस्मादसौ सर्वजनाऽऽग्रहेण । यष्टा- चन्द्रप्रमिते च वर्षे, तत्र स्थितः प्रावृषि सूरिराजः ॥ ९७ ॥ सर्वर्द्धिमज्ञेशलमेरपुर्यां कुर्वश्वतुर्मासमसौ महीयान् । उपादिश्य (आदिश्य) संघ जिनभद्रसूरि - संस्थापितानां बहुपुस्तकानाम् || १८ || सत्तालपत्रोपरिलेखितानां, सुजीर्णतां प्राप्तवतां समेषाम् । समुद्दिधीर्षुर्जिनकीर्तिमूरिः, प्राजूहवल्लेखकवर्गमेषः ।। ९९ ।। ( युग्मम् ) नानाप्रतीस्तैर्बहुलव्ययेन, प्रालेखयच्छुद्ध
+
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
चतुर्थः सर्गः ।
11 28 11