________________
SinMahavir.jan AradhanaKendra
www.kobatirtm.org
Acharys
Kalasagaran Gyanmada
स्मि ।। १४८ ।। तदीयविज्ञप्तिमसौ निशम्य, तमब्रवीत्परिवरस्तदेत्थम् । धर्मिष्ठ ! सुश्रावक! तावकीनोऽन्त्यन्तप्रशस्योऽस्ति | मनोरथोऽयम् ॥ १४९ ।। न्यायेन सम्पाद्य धनं घनं या, सद्धर्मकृत्यं कुरुते स धन्यः। आराधितोऽयं किल धर्मकल्प-तरुः समस्तं ददते नराणाम् ॥ १५० ।। तवानुरोधात्सह शिष्यवगै-रवश्यमैतास्मि सुकृत्यकेऽस्मिन् । पूर्णे च मासे विजिहीपुरस्मि, झेका क्रिया व्यर्थकरी किलैवम् ।। १५१ ॥ कियांश यातः समयो ममापि, श्रीओशियातीर्थबिलोकनाय । अतो भवद्भिः सह गन्तुमिच्छा, जागर्ति सम्प्रत्यनघा ममाऽपि ॥ १५२ ।। तस्मिन् किले ब्रुवति प्रहृष्टः, श्रीसूरिराजे जिनकीर्तिमरौ । सम्पाद्य सर्वामचिरं तदीयां, सामग्रिको संघमचीचलत्सः ।। १५३ ।। माणिक्यलालाऽभिध-सम्पताऽऽदि-लालप्रमुखो निरगाच्छुमेऽहि । संघश्चतुर्धा दिशि दक्षिणस्या-मागत्य तस्थौ चिखलानगर्याम् ।। १५४ ॥ ततश्चलन् संघदल: सुखेन, लोहावटाऽऽख्यं पुरमाजगाम । तरिंमच पूर्वाऽपरसंविभागौ, तदन्तरे गौरवमन्दिरं हि ।। १५५।। इष्टेशनं चाऽपि सुरम्यमस्ति, सझमयानस्य महाविशालम् । पूर्वो विभागः प्रथितश्च जाटा-वासेतिनाम्ना सकलप्रदेशे ॥ १५६ ॥ परश्च भागो विसनोयिवास-नाम्ना प्रसिद्धिं गतवानिहाऽस्ति । तत्रत्यपूर्वीयविभागवासी, श्रीसंघमे(ए)तं परमाऽऽदरेण ॥१५७ ।। वेण्डाsदिवाद्यैः पुरमानिनाय, श्रीमांस्ततः सूरिवरः सभायाम् । सङ्घद्वयीमण्डलमण्डितायां, विनिर्जिताऽम्भोद-निनादरावैः ॥ १५८ ।। संसार-दुष्पार-समुद्रतारं, सद्धर्ममेदस्फुटताऽभिरामम् । सुधोपमं श्रोतमनःप्रसादं, धर्मोपदेशं ददिवानपूर्वम् ॥ १५९ ।। (युग्मम्) सुदेशनामस्य गुरोनिशम्य, शिरो धुनानाः सकला हि सभ्या: । अपूर्वमीष्म गुरोरमुष्य, मुखारविन्दादिति सञ्जजलपुः ॥ १६० ।। ततश्च सर्वे त्रिचतुर्दिनानि, स्थातुं किलाऽत्रैव समाग्रहीषुः । उवाच सूरिः सकलांस्तदानीं, नैवाऽधुना
4%AASHAMAND
For Private And Personal use only