________________
Shri Mahavir Jain Aradhana Kendra
श्रीजिन
कृपाचन्द्र
सूरिचरित्रम्
।। ८९ ।।
www.kobatirth.org
स्थातुमलम्भवामि ।। १६१ ।। ततः परावृत्य सुखेन चाहें, कालं कियन्तं स्थितिमत्र कृत्वा । मनोरथं वः परिपूरयिष्ये, तावच धर्मं सकलाः कुरुध्वम् ।। १६२ ।। (इन्द्रवज्रा ) - तानेवमाख्याय ससंघसूरिः, प्रस्थाय तूर्णं तत आजगाम । घाणीपुरं किन्तु समस्तसंघ - स्थानासच्वात्पुरतश्चचाल ।। १६३ ।। गव्यूतियुग्मोपरि हारलाया - मागत्य संघो न्यवसद्विरात्रम् । ततचलित्वा पुनरेष पश्च-क्रोशोपरिष्टाद्विककोरमागात् ॥ १६४ ॥ इतः शरकोशिकमोशियाख्यं सत्तीर्थमासादयदेप संघः । विलोक्य तीर्थेशमशेपसंघो, विधाय यात्रां प्रमुदं प्रभे ।। १६५ ।। पूर्व हि तत्तत्समये बभूवुः, श्रीनाभिनुप्रमुखा महिष्ठाः । बामेयपाऽन्तिमकाथ सिद्धा, जिनात्रयोविंशतिसंख्यका हि ॥ १६६ ॥ तेष्वस्य पार्श्वादिकनाथकस्य, सत्पुरुषाऽऽदेयतरस्य गच्छाः । अष्टौ गणेशा अपि तत्प्रमाणाः, काले च तस्मिन्नभवन् सुवन्याः ॥ १६७ ॥ यथा शुभंयुः शुभदत्त आर्य घोषो
प्रचारी | सौम्यस्तथा श्रीधर वीरभद्रौ यशोधरश्वाऽष्टगणाऽश्विनाथाः ॥ १६८ ॥ कर्तार एते पृथगेव ते स-माचारिकायाः सकला गणेशाः । मिथो विभिन्नाऽऽचरणा बभूवन् पृथक् पृथक ते रचयाम्बभूवुः ।। १६९ ।। ते द्वादशाङ्गीमथ वाचनापि, जाता यमीपां पृथगेव लोके । तस्याश्च भेदे हाभवन् हि गच्छा, अष्टौ प्रसिद्धा अवनीतलेऽस्मिन् ॥ १७० ॥ श्री पार्श्वनाथप्रभुततुर्थ पट्टावधिं मोक्षमुपेयिवांसः । युगान्तकृद्भूमिमिदं वदन्ति परावरज्ञा ऋपयो महान्तः ॥ १७१ ॥ श्री पार्श्वनाथप्रभुकेवलज्ञानोत्पत्तिपश्चातृतयाऽब्दतो हि मोक्षः प्रवृत्तोऽभवदेव पर्यायान्तप्रभूमिरुदीर्यते तत् ।। १७२ ।। अमुष्य शिष्यः शुभदच आयो, द्वितीयशिष्यो हरिदत्तनामा । केशी तृतीयोऽभवदार्ययुक्त-समुद्रनामा समभूच्चतुर्थः ।। १७३ ।। स्वयम्प्रभोऽभूदथ पञ्चमश्च, रत्नप्रभश्चाऽभवदेप पष्ठः । निशम्यतेऽनेकचिरन्तनाऽऽस्या-द्वत्तं किलैतद्बहुधा मया हि ॥ १७४ ॥
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
चतुर्थः सर्गः ।
॥ ८९ ॥