Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri

View full book text
Previous | Next

Page 34
________________ SinMahavir.jan AradhanaKendra www.kobatirtm.org Acharys Kalasagaran Gyanmada माऽऽर सुमारजेता, सच्छिष्यवगैरवनीं पुनानः ॥९२।। सुसत्कृतः पौरजनैश्च सर्वै--धर्मोपदेशैरमृता यमानैः । प्रबोध्य सर्वानयमाप्तवक्ता, गुणाऽनुरागी परिषत्सुवक्ता ।। ९३॥ (भुजङ्गप्रयातम् )-ततो गोडदेशं समेत्योपदेशे-रसौ नाडलाई-महापत्तनाऽऽदौ । महाजीर्ण-चैत्योद्धतिं संघवगैः, शुभंयुः समाचीकरचारुकीर्तिः ॥ ९४ ॥ ततो बति-भूताऽपृथ्वीमिताऽब्दे, पुरी देसुरीमेत्य संघाऽऽग्रहेण । चतुर्मासवासं द्यकात्सिशिष्यः, समश्रावयत्सर्वसंघ च सूत्रम् ॥ ९५ ।। (इन्द्रवन्ना)-प्रभावनापूजन-सत्तपस्या, गुरावमुष्मिनिवसत्यजस्रम् । प्रवृद्धभावैरखिलाः प्रचक्रुः, सत्स्वामिवात्सल्यमपि बनेकम् ॥ ९६॥ ततो विहृत्याऽऽगतवांश्च योध-पुरे महापत्तन एष धीरः । तत्रत्यसंघः कृतवानपूर्व-पुरप्रवेशोत्सबमेतकस्य ।। ९७ ॥ वेदेषु-रेन्धेक्षितिसंमिताऽब्दे, बह्वाग्रहाचत्र जनस्य चक्रे । प्राट्चतुर्मासमनेकशाखा-ऽकूपार-पारीण उदारबुद्धिः ।। ९८॥ (द्रुतविलंबितम् )-भगवतीवरमूत्रमशुश्रवत् , सकलसंघमसौ सुविदां वरः। जलद-नाद-गभीरतरै रवैः,परमपावनमव्ययधामदम् ॥ ९९ ।। (उपजातिः)-अभूच तत्राधिकधर्मवृद्धि-स्तपोभिरुनियमोपवासैः । आष्टाहिकाऽनेकमहोत्सबाथै-रनाथपंग्वादिक-भूरिदानः ॥ १०॥ अगात्ततो जेसलमेरनाम-पुरीं महर्द्धि सह शिष्यवर्गः। बाणेषु-नन्द-क्षितिहायनेत्र, वर्षतुकालं गमयाश्चकार ।। १०१॥ (शार्दूलविक्रीडितम् ) व्याख्याने जनताऽऽग्रहाद्भगवतीसूत्रं पवित्रं मह-माना-जन्म-समजिंताऽधपटलीहारं श्रुतं प्राणिनाम् । जीमूताऽऽरव-सोदरेण वचसा श्रोतृनसंख्याऽऽगतान , वागीशखिदशानिव प्रतिदिनं प्राशिश्वत्सद्गुरुः ।। १०२॥ (उपजातिः)-उपेयिवानेप ततो विहृत्य, नाम्ना फलोधि नगरं समृद्धम् । संसार-कान्तारजराऽऽदिदुःख-दावोपशान्त्यै जलदः सशिष्यः ।। १०३ ।। समागतस्याऽस्य पुरप्रवेशो, व्यधायि पौरैः सकलैः प्रशस्यः । For Private And Personal use only

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144