Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri
View full book text
________________
SanMahavir.Jan.AmchanaKendra
Acharya Shin Kansagan Gyanmandir
प्रवृत्तोत्सवौधैः। अविक्षत्तदन्तः सुधोद्गारिवाचा, ददौ देशनां श्रोत्रपीयूषधाराम् ॥ २०९ ॥ इतो जामवाडीपुरीमाससाद, भृशं सत्कृतः पौरलोकरशेषैः । उपादेशि तत्राऽमुना शुद्धधर्मः, सुरेन्द्राऽऽदिलोकप्रदायी नराणाम् ।। २१०॥
(उपजातिः)-इतश्च शत्रुञ्जयतीर्थयात्रा, कृत्वा समामात्पुरवल्लभी सः। साच्याश्च दीक्षामिह सम्प्रदाय, खम्भातनाम्नी नगरीमयासीत् ।।२१।। (शार्दूलविक्रीडितम् )-रत्नाऽऽदिक्रय-विक्रयी भगुसुतः पानाऽभिधः श्रेष्ठिराद, आगात् सूर्यपुरादमु निजपुरं शीघ्र निनीपुर्महान् । विज्ञप्ति महतीं चकार वरधीस्तत्राऽऽशु गन्तुं गुरोः, शीघं श्रीगुरुभिर्व्यहारि सकलैः शिष्यैश्च तस्यां दिशि ।। २१२ ।। (उपजातिः )--बटोदरं सत्पुरमेत्य तत्र, लोकांश्च भव्यानुपदिश्य धर्मम् । पालेजमागत्य जिनोरपुर्या, सत्रा च शिष्यैः समुपागतोऽभूत् ।। २१३ ।। (दुतविलंबितम् )-जगडियाऽभिध-सत्पुरमाययौ, बकत तीर्थपतेरवलोकनम् । पथि मुमुक्षुजनं समदीक्षयत् , उपगतः स हि सूर्यपुरं गुरुः ।। २१४ ।। ( वसन्ततिलका)-नानयमान-पटहाऽऽदिकवाद्यवृन्दैः, शङ्खान् धमद्भिरपरैर्जयमुच्चरद्भिः। सौवर्णयष्टि-वरकेतनधारिपुम्भिः, सुश्राविका-सलयगीतरवैश्व हथैः ।। २१५ ॥ श्रीसङ्घनिर्मितमहामहमीक्षमाणः, पोपूज्यमानचरणः प्रतिसा तत्र । अन्तः प्रविश्य सह शिष्यगणैरुदारो, गोपीपुरानव उपाश्रय एत्य तस्थौ ।। २१६ ॥ संघाऽऽग्रहेण शशि-वाजि-नवेन्दुवर्षे, वर्षर्तुवासमकरोत्समवाचयच्च । श्रीनन्दिसत्रमखिलाऽऽगमसारदर्शी, चैकस्य तत्र दददे गुरुरेष दीक्षाम् ॥२१७॥ (भुजङ्गप्रयातम् )-चतुर्मासपश्चाद्विहत्याऽऽगमत्स, कतारं प्रसिद्धं पुरं तत्र लोकैः कृता सत्कृर्ति चोररीकृत्य भूरि, ददौ चोपदेश महान्तं जनानाम् ।। २१८ । (उपजातिः)-मार्गस्थितानेककठोरकाऽऽदि-पुराणि गत्वा प्रतिबोध्य लोकान् । सद्बोधिबीजं ददिवान्महीयान्, प्रहापयन्मोहमशेषमेषाम् ।। २१९ ।।
643535AC4564545464560
For Private And Personal Use Only

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144