Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri

View full book text
Previous | Next

Page 52
________________ SinMahavir.jan AradhanaKendra www.kobatirtm.org Acharys 5 kanssagan Gyanmand | भगुभाइसूनुः । पानाऽभिधः श्रेष्ठिवरः सुधर्मा, स बोथरागोत्रनभोदिनेशः ।। ६४ ।। संचीत्य तर्क-त्रि ३६००० सहस्र-मुद्रा, उपाश्रयं शीतलवाटिकास्थम् । समुदधाराऽधिकजीर्णभृत, महोपदेशात्सुगुरोरमुष्य ।। ६५ ।। (युग्मम् )ज्ञानाऽऽलयं रम्यतरं विशालं, प्रभावकश्रीजिनदत्तसरे । नाम्ना तदीयस्मृतये प्रचक्र, सुश्रावकीयाऽखिलसद्गुणाऽऽठ्यः ॥६६॥ श्रीप्रेमचन्द्रामिधकेसरी-घ-म्मामिख्य-मंप्रमुखा धनाऽऽदयाः। उद्यापनं चक्रुरनल्प-चारु महोत्सवैस्तत्र गुरूपदेशात् ।।६७॥ सूरीश्वरस्याऽस्य महोपदेशात् , स भूरियाऽऽख्यः शुभधीरपीह । सद्धर्मशाला निरमीमपद्धि, स्थातुं समस्ताऽऽगतयात्रिकाणाम् ॥ ६८॥ ततस्ततो भूरिमहोत्सवेन, कृत्वा विहारं समुपागमत्सः । कतारमत्रत्यसमग्रसंघः, प्रादेशि चारूत्सवतः पुराऽन्तः ॥ ६९।। विशुद्धधर्मानुपदिश्य लोकान् , स्वधर्मदाढर्य समनीनयच्च । मेघो मयूरानिव पौरलोकान् , प्राममुदत्परिवरः प्रविद्वान् ॥७॥ (द्रुतविलंबितम्)-जगडियाऽऽख्यपरं तत आयया-वृषभजन्ममहोत्सववासरे। प्रभुमुदीक्ष्य जिनेश्वरमादिम, निजजनुः कृतकृत्यममन्यत ।। ७१ ।। सकलतीर्थमितः परिपेदिवान्, व्यनमदत्र मुदा जिननायकम् । भविकान्दमिहत्यमपायय-जिननिरूपितधर्मकथाऽमृतम ।।७२।। (उपजातिः)--तो विहत्याऽऽप जिनोरमेष, सुसस्कृतवारुमहेन पौर। व्याख्यानमोजस्वि । बभूव चाऽस्य, स्त्रीपुंसकानां बहुलाभकारि ॥ ७३ ॥ पाछापुराऽऽख्य नगरं समेत्य, सद्बोधदात्रीं भवभीतिहीम् । निःश्रेयसप्रापणकारयित्रीं, सद्देशनामेष ददौ जनानाम ||७४|| पालेजसत्पत्तनमाससाद वितत्य राज एषो-ऽमोचोपदेश ददिवान् सुवाचा ।।७५|| इत्वा मियाग्राममसौ वशिष्ठः, सच्चर्कतः पौरजनैगेरिष्ठः । धर्मोपदेशैर्जनतास्ततर्प, संसार-दुष्पारसमुद्रतारैः ॥ ७६ ॥ विहृत्य तस्माच्छुचिकृष्णपक्षे, तिथ्यां दशम्यां भृगुरेवतीभे । वटोदरं रम्यपुरं समागात , For Private And Personal use only

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144