Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri

View full book text
Previous | Next

Page 64
________________ SinMahavir.jan AradhanaKendra www.kobatirtm.org Acharys Ka u n Gyanmand FACROCHAKRACE%% लोकान् वरदेशनाभिः। ऐहारुदीनामपुरं ततोऽसौ, सद्धर्ममत्रोपदिदेश सूरिः ॥ २०४॥ ( मालिनी) तखतगढमुपेतः हा प्राप्तलोकप्रतिष्ठो, दिनमणिरिव दीप्रः कल्पवृक्षाऽवभासः । अकृषत पुरलोकाः सस्कृति तस्य गुर्वी-मदित वरममोघ शुद्धधर्मों पदेशम् ॥ २०५ ।। (हुतविलम्बितम् )-तदनु पादरली नगरौं ययौ, पुरजनेः कृतचारुमहोत्सवैः । अविशदेष पुराऽन्तरथोपदे-शममृतं जनताः समपाययत् ॥ २०६ ।। (उपजातिः)-स चांदराईपुरमध्यगच्छत् , सम्मानमेतस्य गरिष्ठमत्र । तत्पौरलोकः कृतवान् सुभक्त्या-ऽदाद्देशनां सौधरसप्रवाहाम् ।। २०७॥ चूडाऽभिधं पत्तनमेष गत्वा, प्रावेशि पौरैरुचितो(रोत्सवैस्सः। श्रीसुरिराजोऽप्यथ देशनां तां, संसार-दुर्गादधिपोतकल्पाम् (१)॥२०८।। स शङ्खवालीनगरीमपावी-सच्छिष्यवृन्दैगुरुराजवर्यः । सबोधिदानैर्जनताः सुभच्या, उपाकरोदार्यमतिर्गरीयान् ।। २०९ ॥ (इन्द्रबत्रा)-आहोरसंज्ञं नगरं ततोऽगात्, प्राप्तप्रमोदाः सुजना: प्रणिन्युः। बेण्डाऽऽदिकाऽऽतोद्य-निनादगीत, सूरीश्वरोऽदादुचितोपदेशम् ।। २१०॥ (रथोद्धता)-गोदणाऽऽख्यनगरीमथाऽऽगम, विस्तृतैः प्रकृत-सजनोत्सवैः । प्राविशत्तदनु देशनामदा-च्छोवृजीवबहुबोधदायिनीम् ।। २११ ॥ (उपजाति:)-जालोरदुर्ग तत आययौ स, बेण्डाऽऽदिवाधैर्नेगरप्रवेशम् । व्यचीकरसंघमहेभ्यवर्गों, यथोचितं धर्ममुपादिशत्सः ॥ २१२ ।। (वैतालीयम् )-भमराणीमेतवानितो, जिनकृपाचन्द्रसरिराडसी । सम्मेनेsशेषसलका, सदसि सञ्जगौ धर्ममार्हतम् ॥ २१३ ।। (वसन्ततिलका)-राज्यस्थलाऽऽख्य-रमणीयमहापुरं स, आगात्सशिध्यनिकरैर्गुणवान यशोवान । तत्रस्थ-सर्वजनता नगरप्रवेशा-पूर्वोत्सवं गुरुवरस्य चकार भक्त्या ।। २१४ ॥ (वैतालीयम् )--मोकलसरमायताऽसकौ, विविध-वाय-गीतोत्सवैरमुम् । प्रावीविशत्सजितं पुरं, श्रीसंघः सकला RRCARKAXAMAKAMANAKAM For Private And Personal use only

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144