Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri
View full book text
________________
SinMahavir.jan AradhanaKendra
www.kobatirtm.org
Acharys su kalis
Gyanmar
चतुर्थ
श्रीजिनकृपाचन्द्र-1
सूरि
सगे।
चरित्रम्
॥८३॥
बहुधा विनयेन चक्रुः ॥ १०॥ (मौक्तिकमाला )--बाहडमेराऽऽगत इह संघो, विज्ञपयामास तइब(१) सूरिम् । योधपुराचाऽऽगतकतिसंघाः, प्रार्थितवन्तश्च सुगुरुमेनम् ।। ११ ॥ (उपजातिः)--इत्थं त्रिविज्ञप्तिविबोधितोऽसौ, विबुध्य चाऽत्राधिकलाभयोगम् । बालोतरायां कतिभिः सुशिष्यैः, स्वयं स्थितः श्रीजिनकीर्तिसरिः ॥ १२ ॥ श्रीमस्तितः श्रीसुखसागराऽऽदीन् , योग्यांत्रिसाधून किल तैश्च सत्रा। संग्राहिणोद्योधपुरे सुखेन, श्रीसंघसन्तोषविधित्सयाऽसौ ॥ १३ ॥ (आर्यागीतिः)-तत उवाच मूरीन्द्रो, वाहडमेर-जेसलमेरश्रावकान् । नैकटिकत्वाद्ययं, प्रतिदिनमिहाऽऽगत्य सुखेन लाभयत ।। १४ ।। लप्स्यथ लाभ यूर्य, कार्तिक्या: पूर्णिमायाः परमवश्यम् । अधुना भज(१) सन्तोष, सम्प्रति मत्पाा नाऽस्ति तारङ्मुनिः ॥ १५ ॥ सन्त्यन्ये द्वित्रिमुनयः, साम्प्रतं तेऽपि विहरन्ति देशान्तरे | शाखेषु तेतिकुशलाः, पृथगपि चतुर्मासं कर्तुमर्हन्ति ।। १६ ॥
(आर्यो)--एकस्तेषां ज्यायान् , मदन्तेवासी सदुपाध्यायश्च । जयसागरमणिनामा, शास्त्राऽकूपारपारीणः ।। १७ ॥
(उपजातिः)--स श्रावकाणां बहुनाऽऽग्रहेण, पालीपुरे मदचसा चिकीर्षुः । वर्षर्तुवासं विचकास्ति तत्र, धर्माऽम्बुधारां घनवद्विवर्षन् ॥ १८॥ सिद्धान्तवेत्ता सदसद्विवेका, मरालवत्पद्मसरित्पतिश्च । दिल्ल्यां सुपुर्यामधुना स वर्तते, ददत्समेषा परिवोधमालाम् ॥ १९ ॥ विवेकयुक सागरनामधेयः, सुधीस्तृतीयो मुनिरस्ति योग्यः । कर्ता चतुर्मासमसौ सिरोया-मतोऽस्म्यशक्यः प्रहितुं सुसाधुम् ।। २०॥ भवन्त आगत्य सुखेन चात्र, पयूषणाऽऽदी पुरुषाः खियब । कुर्वन्तु सर्वेऽवसरे तदस्मिन् , धर्माऽऽदिकत्यं शुभभावयुक्ताः ॥ २१ ।। इत्थं सुधासोदरसद्वचोभिः, सोन् समभ्यागतभन्यलोकान् , सन्तपेयामास ततः प्रहृष्टा, निजं निजं पत्तनमागमस्ते ।। २२ ॥ (भुजङ्गप्रयातम्)--ततश्चन्द्रताराऽऽयशेषाऽनुकूले, सुघने सुयोगे
For Private And Personal use only

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144