Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्रीजिन
कृपाचन्द्र
सूरिचरित्रम्
॥ ८४ ॥
www.kobatirth.org
नानानियमांच सर्वे, ते लुम्पकाः साग्रहमाग्रहीषुः । एतद्गुरूणामुपदेशमाला, तत्राऽकरोच्छासनदीप्तिमित्थम् ॥ ३६ ॥ इत्थं प्रबोधजनताः प्रविद्वान् आरब्ध सूत्रं परमं पवित्रम् । चरित्रमप्येष समाप्य कार्ति-क्यां पूर्णिमायां विजहार तस्मात् ।। ३७ ।। देशीय - वैदेशिकलोकपुत्रैः, चातुर्विधैः संघजनैश्व सत्रा | चित्रोत्सवैरेष समस्त शिष्यैर्जलोलनाम्नीं नगरी पुनानः ।। ३८ ।। पुरातनाऽपूर्व सुतीर्थनाम्ना- डापार्श्वनाथं क्रमिकप्रवृद्धैः । भावैरुदैक्षिष्ट समस्तसंधै धन्यं च मेने निजकायमेषः || ३९ ॥ तत्राऽऽगमिष्यत्कियतां प्रतीक्षां कुर्वन् महीयान् गुरुभक्तिभाजाम् । तस्थौ दशाऽष्टाऽहमगाधबुद्धिराचार्यवयों जिनकीर्तिमूरिः ॥ ४० ॥ विहृत्य तस्मात्तलवाडनाम पुरं समागान्महिमाम्बुराशिः । पौराथ सर्वे मुदिता वितत्य, महोत्सवं तं पुरमानयन्त ॥ ४१ ॥ तद्देशना सौधरस-प्रवाहे, निमग्नतामापुरशेपलोकाः । विसस्मरुः स्वीयमशेषकृत्यमहासिषुर्मोहमयम्प्रपञ्चम् ।। ४२ ।। ततो विहृत्याऽऽगतवांश्च गोल-पुरीमनल्पैः सह शिष्यवर्गः । वेण्डादिवाद्यादिभि रागतं तं प्रवेशयामासुरशेषपौराः || ४३ || जीमूत-सन्नाद- सम-स्वनेन सूरीश्वरस्तत्र ददौ सभायाम् । महोपदेशं कतिजन्मजात - पापापहारं शिवसौख्यकारम् ॥ ४४ ॥ प्राप्तस्ततो वायतुनामपुर्या-माडम्बरैर्दीर्घतरैश्च पौराः । प्रावेशयन्ताऽधिककीर्तिमन्तं त्वेपोऽपि धर्मं समुपादिशञ्च ॥ ४५ ॥ ततो वणिग्राममुपाययौ स, भेर्यानकाद्यैर्विविधैः सुवाद्यैः । प्रविश्य सम्यक्त्वसुदाकर्त्री, सदेशनां पापहरीमदाच ।। ४६ ।। समागतो बाडमेरपुर्यां सूरीश्वरोऽसौ सह भूरिशिष्यैः । तदागमोत्थप्रमुदा सुपौराः, प्रावीविशंस्तं धिकोत्सवेन ॥ ४७ ॥ भवाब्धिपोतायितशुद्धधर्म-मुपादिशन्मेघगभीरनादैः । आचार्यवर्यः सदसि प्रकाम - मनन्तनिःश्रेयसलब्धिहेतुम् || ४८ ।। अत्याग्रहात्पौरजनस्य तत्र, सन्तस्थिवान्मासमसौ सुखेन । सन्धापयन्
1
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
चतुर्थः सर्गः ।
|| 68 ||

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144