________________
Shri Mahavir Jain Aradhana Kendra
श्रीजिन
कृपाचन्द्र
सूरिचरित्रम्
॥ ८४ ॥
www.kobatirth.org
नानानियमांच सर्वे, ते लुम्पकाः साग्रहमाग्रहीषुः । एतद्गुरूणामुपदेशमाला, तत्राऽकरोच्छासनदीप्तिमित्थम् ॥ ३६ ॥ इत्थं प्रबोधजनताः प्रविद्वान् आरब्ध सूत्रं परमं पवित्रम् । चरित्रमप्येष समाप्य कार्ति-क्यां पूर्णिमायां विजहार तस्मात् ।। ३७ ।। देशीय - वैदेशिकलोकपुत्रैः, चातुर्विधैः संघजनैश्व सत्रा | चित्रोत्सवैरेष समस्त शिष्यैर्जलोलनाम्नीं नगरी पुनानः ।। ३८ ।। पुरातनाऽपूर्व सुतीर्थनाम्ना- डापार्श्वनाथं क्रमिकप्रवृद्धैः । भावैरुदैक्षिष्ट समस्तसंधै धन्यं च मेने निजकायमेषः || ३९ ॥ तत्राऽऽगमिष्यत्कियतां प्रतीक्षां कुर्वन् महीयान् गुरुभक्तिभाजाम् । तस्थौ दशाऽष्टाऽहमगाधबुद्धिराचार्यवयों जिनकीर्तिमूरिः ॥ ४० ॥ विहृत्य तस्मात्तलवाडनाम पुरं समागान्महिमाम्बुराशिः । पौराथ सर्वे मुदिता वितत्य, महोत्सवं तं पुरमानयन्त ॥ ४१ ॥ तद्देशना सौधरस-प्रवाहे, निमग्नतामापुरशेपलोकाः । विसस्मरुः स्वीयमशेषकृत्यमहासिषुर्मोहमयम्प्रपञ्चम् ।। ४२ ।। ततो विहृत्याऽऽगतवांश्च गोल-पुरीमनल्पैः सह शिष्यवर्गः । वेण्डादिवाद्यादिभि रागतं तं प्रवेशयामासुरशेषपौराः || ४३ || जीमूत-सन्नाद- सम-स्वनेन सूरीश्वरस्तत्र ददौ सभायाम् । महोपदेशं कतिजन्मजात - पापापहारं शिवसौख्यकारम् ॥ ४४ ॥ प्राप्तस्ततो वायतुनामपुर्या-माडम्बरैर्दीर्घतरैश्च पौराः । प्रावेशयन्ताऽधिककीर्तिमन्तं त्वेपोऽपि धर्मं समुपादिशञ्च ॥ ४५ ॥ ततो वणिग्राममुपाययौ स, भेर्यानकाद्यैर्विविधैः सुवाद्यैः । प्रविश्य सम्यक्त्वसुदाकर्त्री, सदेशनां पापहरीमदाच ।। ४६ ।। समागतो बाडमेरपुर्यां सूरीश्वरोऽसौ सह भूरिशिष्यैः । तदागमोत्थप्रमुदा सुपौराः, प्रावीविशंस्तं धिकोत्सवेन ॥ ४७ ॥ भवाब्धिपोतायितशुद्धधर्म-मुपादिशन्मेघगभीरनादैः । आचार्यवर्यः सदसि प्रकाम - मनन्तनिःश्रेयसलब्धिहेतुम् || ४८ ।। अत्याग्रहात्पौरजनस्य तत्र, सन्तस्थिवान्मासमसौ सुखेन । सन्धापयन्
1
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
चतुर्थः सर्गः ।
|| 68 ||