________________
SinMahavir.jan AradhanaKendra
www.kobatirtm.org
Acharys
Kalasagaran Gyanmada
2-24
4442
बलिष्ठ च लग्ने । विवाहप्रयुगज्ञप्तिमत्रं पवित्रं, महत्यां सभायां समारब्धवान् सः ॥ २३ ॥ (तोटकम् )---हरिविक्रम-रम्यचरित्रमपि, स्तनयित्नु-रखोपमया सुगिरा । जनता अमिताः समुपेतवती-रनघः सुगुरुः समबोचदसौ ॥ २४ ॥
(द्रुतविलंबितम् )-प्रतिदिनं क्रमशो जनताऽऽगमः, शशिकरः सितपक्ष इवाऽवृधत् । प्रववृधे जिनबिम्बसमर्चनं, विविधसत्तपसामपि वर्द्धनम् ।। २५ ॥ (वंशस्थम )--अथाऽऽगते पर्युपणे सुपर्वणि, दिनाऽष्टकं भूरिविशेषसूत्सवैः । सहैप आचार्य | उदारशक्ति चतुष्प्रकारैः सकलैब संघकैः ।। २६ ॥ (गीतिः )--तत्र स्थित-खरतरगच्छीयवृहदुपाश्रयश्रीपूज्येन । उपाध्यायश्रीमदन-चन्द्रप्रमुखैः सद्भिः सानन्दम् ।। २७ ।। (उपजातिः)--प्रवर्धमानाऽधिकशुद्धभा-राराधयामास विशुद्धचेताः । श्राद्धैश्च सर्वैरयमाध एवा-प्राऽपूर्वलाभाऽवसरो बभूव ।। २८ ।। (कुलकम् ) मासार्धमासक्षपणं तथाऽष्टा-हीनं तपोऽजायत भूरिशोऽत्र । अभूतपस्या नव-पञ्चरङ्गी, बेला च तेला कियती प्रशस्या ।। २९ ।। स्वधर्मिवात्सल्यमभृदने कं, जिनेन्द्र पूजा विविधोपचारैः । प्रभावनाः श्रीफल-शर्कराऽऽद्यैः, श्रद्धालवः पौरजना व्यधुस्ते ॥ ३०॥ नानाविधं दानमशेषजीव-रक्षाकृते पौरजना अकार्षुः । अखण्डितं शीलमपुश्च सर्वे, जहुश्च साऽवद्यमशेषकृत्यम् ॥ ३१ ॥ आगांसि जातानि मिथः समस्ताः, क्षान्त्वा परैः संक्षमयाम्बभूवुः । कृत्येन तेनाऽपुनत स्वकायं, वैशुद्ध्यमापुः परमार्हता हि ॥ ३२ ।। इत्थं गुरोरस्य महोपदेशविचारशक्ति प्रतिपय बुद्धाः । प्रश्नोत्तराण्यप्यधिकानि कृत्वा, नराः खवेदप्रमिताः स्त्रियश्च ।। ३३ ।। द्वात्रिंशतः शाश्वतजैनधर्म-प्रकीर्तितामाईतबिम्बपूजाम् । स्वीचक्रिरे नित्यमुखाऽपिधान-मौज्झनचित्तं जलमेव पेयम् ॥ ३४ ॥ (युग्मम् ) अशुद्धमुच्छिष्टजलं सदैवाऽ-पेय तथा पयुपिताऽनकादि । न भक्षणीयं करणीयमर्चा-सन्दर्शन श्रीभगवत्सुमूर्तेः ।। ३५ ।। इत्यादि
१५
615
For Private And Personal use only