________________
SinMahavir.jan AradhanaKendra
www.kobatirtm.org
Acharys 5 kanssagan Gyanmand
धर्मसुधां सुभव्यान, अनारतं श्रीजिनकीर्तिमूरिः ॥ ४९ ॥ चैत्यत्रयी गौरवसम्म चैक-मुपाश्रयो द्वाविह धर्मशाला । चैका विशाला परिवर्ति रम्या, ोक सरायो रमणीयपुर्याम् ॥ ५० ॥ सदोशवंशीयमहाजनानां, शतं गृहाः पश्च समुल्लसन्ति । सर्वा च संख्या वसतेः सहस्र, दिग्वा तिथिर्वा परिकीर्तिताऽस्ति ।। ५१ ॥ सा तालुमालाऽभिधयाऽपि लोके, प्रख्यातिमाप्ता नगरी किलपा । इतः प्रयाणं कृतवान् स जेश-लमेरुदुर्गे पुरलोद्रवे च ॥ ५२ ॥ प्राचीनचिन्तामणिपार्श्वनाथ-यात्राचिकीभूरिजनैः सहाऽसौ । आगत्य ढाणीनगरं स तस्थौ, ततो विशालामथमाजगाम ।। ५३॥ ततोऽभियातः पुरि कोटडायां, सुसस्कृतः पौरजनस्ततोऽगात् । शिवाऽभिधानां नगरीमितोऽपि, जराइसंज्ञं नगरं समागात् ।। ५४ ।। स मानवामभिगत्य देई-कोटं ययौ सरिवरः सशिष्यः । इतो विहृत्याऽऽगमदेप चोकी-मितो ययौ जेशलमेरमीयः ॥ ५५ ॥ प्रतीयते भनृपालराज-धानी पुराऽस्ति प्रथिता पृथिव्याम् । इह प्रवेशोत्सववाद्यनादै-र्धाधिर्यमापुः सकला दिशोऽपि ॥ ५६ ।। सुसजिता वाजिगणा जविष्ठाः, सिताऽऽतपत्रं शशिमण्डलाऽऽभम् । सुवर्णवद्धोज्जवलचामरा हि, वजा अनेका गगनं लिहन्तः ॥ ५७ ॥ जयाऽऽरव तन्वदशेषपौरा, ग्रामान्तरीया अमिता उपेताः। सुश्राविका भूषणभूषिताऽङ्गा, जगुः कलं मङ्गलरम्यगीतम् ।। ५८ ॥ इत्थं महाऽऽडम्बरतः प्रविश्य, पुर्यामसौ श्रीजिनकीर्तिमरिः । जन्नाणियोपाश्रयमेत्य तस्थौ, विनिर्जिताऽशेषविपक्षपक्षः ।। ५९ ।। सुधोपमा श्रीगुरुराज एष, सद्देशनां भूरि विबोधदात्रीम् । जन्माऽऽदिवित्रासविनाशकी-मुपादिशत्पापततिप्रहनीम् ॥६०॥ श्रद्धालवः श्राद्धगणा निपीय, तद्देशना-सौधरसं यथेच्छम् । नूनं गुरो! स्वम्भववाईि-पोता-यितोऽसि साद्गुण्यसरित्पतिस्त्वम् ।। ६१॥ न स्वादृशः कोऽपि विशुद्धधर्मो-पदेशक: सर्वकषायमुक्तः। वर्षति लोके बपरो मुनीशा, प्रसव
For Private And Personal use only