________________
Shri Mahavir Jain Aradhana Kendra
श्रीजिन
कृपाचन्द्रसूरचरित्रम् ॥ ८५ ॥
*%* অ%
www.kobatirth.org.
सन्तारय नः प्रपन्नान् ।। ६२ ।। इत्थं स्तुवन्तो गुरुराजमेनं, हृष्टाः समग्राः सुजना उपेताः । आप्तप्रबोधा गुरुराजरक्ता, निजं निजं वासमुपाययुस्ते ।। ६३ ।। (त्रिभिर्विशेषकम् ) अन्येद्युराचार्यवरो महीयांस्तत्रत्यदुर्गोपरि चारुरोह । चतुर्विधैः संघजनैः समेतो, जिनेशयात्राकृतये सहर्षः ॥ ६४ ॥ अष्टौ बसाः परिपन्ति तत्र पुर्यामधस्तादपि रम्यमेकम् । विशालचैत्यं गगनावलेहि, सुपार्श्वनाथीयमपूर्वमस्ति ।। ६५ ॥ एतच लोका नवमीं सुरम्यां, जल्पन्ति सर्वे वसही मिहत्याः दुर्गोपरिस्थाssदिमस सह्यां श्रीशले यो भगवान् विभाति ।। ६६ ।। श्रीआदिनाथो बसहीं द्वितीयां, श्रीमान् सदाऽलङ्कुरुते जिनेशः । चन्द्रप्रभाख्यो भगवांस्तृतीयां, तुर्यां तथाऽष्टापद एवं नित्यम् ॥ ६७ ॥ तां पञ्चमीं सम्भवनाथनामा, विभ्राजते शीतलनाथविम्बम् । पड्यां वसह्यां सदभीष्टदोहि चिन्तामणि श्री प्रभुपार्श्वनाथः ॥ ६८ ॥ विद्योतते सप्तमसद्वसयां, सीमन्धराऽदिर्जिनविंशतिश्च । तदन्तिमायां विचकास्ति नित्यं सुपार्श्वनाथो नवमाऽभिधायाम् ॥ ६९ ॥ सन्त्यष्टरन्ध्रप्रमितानि तत्र सद्गेहचैत्यान्यपराणि तेषु । सर्वेषु गत्वा जिनराजविम्बं व्यलोकत श्रीगुरुराज एषः ॥ ७० ॥ अस्ति द्वितीया वसही द्विभूमि- स्तृतीयिका सात्रिधरान्ती । शेषा वसाः परिपन्ति तत्रै-कभूमिका रम्यतरा महत्यः ॥ ७१ ॥ वेण्डाऽऽदिनानाविधवाद्यनादैः, सुश्राविकाणां कलगीतनादैः । विधाय यात्रां परया सुभक्त्या, ससंघ एषोऽधिजगाम वासम् ।। ७२ ।। कियद्दिनाऽनन्तरमेष तस्माद्, गव्यूतिदूरे दिशि चोत्तरस्याम् । तटाक एकोऽमरसागराऽऽख्यः, प्राच्यां प्रतीच्यां दिशि सन्ति तस्मात् ॥ ७३ ॥ भव्यत्रिचैत्यानि महान्ति भान्ति, श्रीमद्गुरूणामतिमज्जुलानि । श्रीप्येव सद्मानि महत्तराणि, छुपाश्रयाणां त्रितयी विशाला ॥ ७४ ॥ (तोटकम् ) -- वनखण्डमनेकमिहाऽस्ति बृहत् सकलाऽऽर्तवसौख्य- विशेषददम् । अखिलाऽऽगत यात्रिकचित्तहरं, बहुधा
?
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
चतुर्थः सर्गः ।
॥ ८५ ॥