Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri
View full book text
________________
SinMahavir.jan AradhanaKendra
www.kobatirtm.org
Acharys
Kalasagaran Gyanmada
2-24
4442
बलिष्ठ च लग्ने । विवाहप्रयुगज्ञप्तिमत्रं पवित्रं, महत्यां सभायां समारब्धवान् सः ॥ २३ ॥ (तोटकम् )---हरिविक्रम-रम्यचरित्रमपि, स्तनयित्नु-रखोपमया सुगिरा । जनता अमिताः समुपेतवती-रनघः सुगुरुः समबोचदसौ ॥ २४ ॥
(द्रुतविलंबितम् )-प्रतिदिनं क्रमशो जनताऽऽगमः, शशिकरः सितपक्ष इवाऽवृधत् । प्रववृधे जिनबिम्बसमर्चनं, विविधसत्तपसामपि वर्द्धनम् ।। २५ ॥ (वंशस्थम )--अथाऽऽगते पर्युपणे सुपर्वणि, दिनाऽष्टकं भूरिविशेषसूत्सवैः । सहैप आचार्य | उदारशक्ति चतुष्प्रकारैः सकलैब संघकैः ।। २६ ॥ (गीतिः )--तत्र स्थित-खरतरगच्छीयवृहदुपाश्रयश्रीपूज्येन । उपाध्यायश्रीमदन-चन्द्रप्रमुखैः सद्भिः सानन्दम् ।। २७ ।। (उपजातिः)--प्रवर्धमानाऽधिकशुद्धभा-राराधयामास विशुद्धचेताः । श्राद्धैश्च सर्वैरयमाध एवा-प्राऽपूर्वलाभाऽवसरो बभूव ।। २८ ।। (कुलकम् ) मासार्धमासक्षपणं तथाऽष्टा-हीनं तपोऽजायत भूरिशोऽत्र । अभूतपस्या नव-पञ्चरङ्गी, बेला च तेला कियती प्रशस्या ।। २९ ।। स्वधर्मिवात्सल्यमभृदने कं, जिनेन्द्र पूजा विविधोपचारैः । प्रभावनाः श्रीफल-शर्कराऽऽद्यैः, श्रद्धालवः पौरजना व्यधुस्ते ॥ ३०॥ नानाविधं दानमशेषजीव-रक्षाकृते पौरजना अकार्षुः । अखण्डितं शीलमपुश्च सर्वे, जहुश्च साऽवद्यमशेषकृत्यम् ॥ ३१ ॥ आगांसि जातानि मिथः समस्ताः, क्षान्त्वा परैः संक्षमयाम्बभूवुः । कृत्येन तेनाऽपुनत स्वकायं, वैशुद्ध्यमापुः परमार्हता हि ॥ ३२ ।। इत्थं गुरोरस्य महोपदेशविचारशक्ति प्रतिपय बुद्धाः । प्रश्नोत्तराण्यप्यधिकानि कृत्वा, नराः खवेदप्रमिताः स्त्रियश्च ।। ३३ ।। द्वात्रिंशतः शाश्वतजैनधर्म-प्रकीर्तितामाईतबिम्बपूजाम् । स्वीचक्रिरे नित्यमुखाऽपिधान-मौज्झनचित्तं जलमेव पेयम् ॥ ३४ ॥ (युग्मम् ) अशुद्धमुच्छिष्टजलं सदैवाऽ-पेय तथा पयुपिताऽनकादि । न भक्षणीयं करणीयमर्चा-सन्दर्शन श्रीभगवत्सुमूर्तेः ।। ३५ ।। इत्यादि
१५
615
For Private And Personal use only

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144