Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri

View full book text
Previous | Next

Page 62
________________ SinMahavir.jan AradhanaKendra www.kobatirtm.org Acharys Kalasagaran Gyanmada SAKARACHAKAKAROBAR शिष्यैः सुजुष्टः, पुरजनकृतबेण्डाऽऽद्युत्सवं प्रेक्षमाणः । अदित सदसि रम्या देशनां मूरिराजः, परमसुखविधात्री कर्मनिश्शेषकीम् ॥ १८२ ।। (इन्द्र वा)-कालं कियन्तं स हि तत्र तिष्ठन् , मेघो मयूरानिव पौरलोकान् । आनन्दयन् धर्मकथाऽमृतानि, सम्पाययामास गुरुर्गरिष्ठः ॥ १८३ ।। श्रीकालिकातानगरीनिवासि-सच्च्ड्रेष्ठि-चम्पाऽऽदिकलालमुख्य-प्यारेसुयुकलालमहेभ्यकाऽऽदेः, सुखेन संघः समुपागतोत्र ॥ १८४ ॥ श्रीसंघपत्याग्रहतो महीयान् , प्रभावकश्रीजिनकीर्तिमूरिः । सशिष्यकस्तेन समं चचाल, कतुं तदा केसरियाजियात्राम् ॥ १८५ ॥ (युग्मम् ) संघेन साधं समुपागतोऽत्र, श्रीमत्प्रभुं केसरियाजिनाथम् । प्रैक्षिष्ट भक्त्याऽतुलया सशिष्यः, संस्तुत्य मोदं घधिकं समाप ।। १८६ ।। मासदयं तत्र सुहेतुतोऽस्थात्, विधाय भूयिष्ठपरिश्रमं सः । सिताऽम्बरीयाऽखिलजैनसंघ-स्वामित्वमत्रत्य-सुचैत्यकेऽस्ति ॥ १८७॥ एतच्छिलालेखमलब्ध तत्र, यो गुह्य आसीदुपरिस्थितत्वात् । तल्लेखमुर्वीपतिरप्यपश्यत् , श्राद्धाऽऽदिलोका अपि ददृशुश्च ॥ १८८ ।। ततो बिहृत्योदययुकपुरं हि, पुनः समागात्सह शिष्यवर्गः । महोत्सव संघकृतं स पश्यन् , लग्ने शुभे तत्पुरमाविवेश ।। १८९ ॥ अस्याग्रहासंघकृताच तत्र, चन्द्रोऽष्ट-नन्देन्दुमिते च वर्षे । श्रीसूरिराजो जलदर्तुवासं पञ्चद्विशिष्यैः सहितः प्रचक्रे ॥ १९ ॥ सद्धर्मपीयूषमपिप्यदेष, श्रीसंघमत्रत्यमनारतं हि । तपांसि भूयांसि जना अका', प्रादियुतच्छासनमाहतं सः ।। १९१ ।। (आर्या)-गोविन्द सिंहमहता-सराये न्यवसदसौ तुर्यदिनानि । तस्मात्कृतप्रयाणो, बेदलानगरमाजगाम सः ॥१९२।। (उपजातिः)-पुरप्रवेशं विततोस्सवेन, विधाय लोकान् प्रतिबोध्य तत्र । मादारमागादुपदिश्य लोकान् , विशुद्धधर्म समतीपच ।। १९३ ॥ (महापणी)-गोगुन्दानगरमुपाययौ सशिष्या, सत्पौरा व्यदधुरमुष्य सत्प्रवेशम् । सूरीशः सदसि SAEKASARACHECK For Private And Personal use only

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144