Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri

View full book text
Previous | Next

Page 60
________________ SinMahavir.jan AradhanaKendra www.kobatirtm.org Acharys Kalo n Gyanmand | सद्धर्मवाक्यैरमृतायमानैः ॥ १५७ ॥ (भुजङ्गप्रयातम्)-ततः पीपलोदाऽभिधग्राममागाद्, गरिष्ठः प्रवेशोत्सवोऽकारि पौरैः। ददे तत्र मरिर्जनाऽशेषमोह-समुद्धेदिधर्मोपदेशं प्रशस्यम् ॥ १५८ ।। सुखेडापुरीमाश्चदाप्तोपदेष्टा, समेतं तमेनं दिनेशप्रकाशम् । प्रणेमुः प्रचाजेंनाः सूत्सर्व ते, समूचे च सूरिर्जिनोक्तं प्रधर्मम् ।। १५९ ।। (उपजातिः)-अथाऽरुणोदं नगर प्रपेदे, समुत्सवं पौरजना वितत्य । तमानयन् गौरवभक्तिभाजः, सूरीश्वरोऽदत्त महोपदेशम् ॥ १६० ।। प्रतापपूर्व गढमाजगन्वान् , श्राद्धा वितेनुः परमोत्सवं हि । तदीक्षमाणो नगरं प्रविश्य, व्याचष्ट धर्म भवमूलघातम् ॥ १६१ ॥ कृत्वा विहारं तत एप मूरि-बईपुरीतीर्थमयादनंहाः । ददर्श तत्र प्रभुपार्श्वनाथ-बिम्ब मनोवाञ्छितसिद्धिदायम् ॥१६२॥ कृतप्रयाणः क्रमशस्ततोऽसौ, पुरं दशादि समुपाजगाम । बेण्डाऽऽदिवादित्रगणप्रणादैः, समस्तसंघः पुरमानिनाय ।। १६३ ।। श्रीसंघविज्ञप्तिवशादिहाऽसौ, बिन्द्रष्टनन्दक्षितिसंख्येवर्षे । समध्यवात्सीच्चतुरश्च मासान् , घनः सुशिष्यैः सह सरिराजः ॥ १६४ ॥ श्रीनन्दिसूत्रं सह वृत्तिकेन, माहात्म्यमप्येष महाविपश्चित् । शत्रुञ्जयस्य स्तनयित्नुनादी, संवाचयामास गुरुगरीयान् ।। १६५ ।। | आगादईपत्तनमेष तस्मात्, तीर्थेशमालोक्य ननाम भन्या । स कणेगेटीनगरीमगच्छत् तत्रोपदेशेः सुजनानतपीत् ॥ १६६ ॥ (वंशस्थम्)-ततोऽगमञ्जीरणनामपत्तन, सुदेशनाभिजेनता उपाकरोत् । समागतो नीमचनामसत्पुरी-मतानिषुः । पौरजना महोत्सबम् ॥ १६७ ॥ (उपजातिः)-धाराधराऽऽरावगिरात्र लोकान्, सभाऽऽसनाऽऽसीन उपादिशत्सः । | प्रस्थाय तस्मात्स हि जाबदाऽऽख्य, शिष्येरदः बितपादपयः॥१६८॥ (बेतालीयम्)-केसरपुरमागतस्ततः, सञ्चका पुर | वासिनः समे । उपदिदेश सरिराडसी, शाश्वतं धर्ममुज्वलं जनान् ।। १६९ ।। (प्रहर्षिणी)-नीबाडानगरमुपागमत्सशिष्यः, 1256**AKARSA R) For Private And Personal use only

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144