Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri

View full book text
Previous | Next

Page 58
________________ SinMahavir.jan AradhanaKendra www.kobatirtm.org Acharys Ka u n Gyanmand धनिकाङ्गनाः सुनयनाः पीयूषधामाऽऽननाः। विद्युत्पुञ्जसमप्रभाः पथिगतप्रासादमूर्धस्थिता, वैमानिक्य इवाऽऽगताः सुरपुराल्होकेस्तदा मेनिरे ॥१३६ ॥ (उपजातिः)-अथाऽऽग्रहात्पौरजनस्य तत्र, नन्दाऽश्व-रन्]कमिते'च वर्षे । सन्तस्थिवान् प्रावृषि सरिराजः, सच्छिष्यवृन्दैः सह संयताऽऽत्मा ॥ १३७॥ (दुतविलंबितम् )-भगवतीवरसूत्रसवृत्तिक, गुरुवरः समवाचयताउसको । सदुपधानमहातप उत्सवे-रिह बभूव सुपावनमुज्ज्वलम् ।। १३८ ।। (उपजातिः)-सज्ज्ञानकोशालय आविरासीत्, चिकाय तस्मिन् यहुपुस्तकानि । समग्रहीच्चाऽपि कपाटकाऽऽदि, श्रीमद्गुरोरस्य महोपदेशात् ॥ १३९ ।। (शिखरिणी)-महोपाध्यायं श्रीसुमतिजलधीत्याख्यमुनये, पदं प्रादाच्छ्रीमानुदधिरिव गाम्मीर्यनिलयः। विनीतश्रीराजाऽऽदिकजलधये वाचकपदं, गुरुः पन्न्यासाऽऽख्य मणिजलधिनाम्ने पदमदात् ॥ १४०॥ (इन्द्रवना)-एका सुशील: सुविनीतधीरः श्रीमद्गुरूणां करपल्लवेन । संसारवाद्धि तरितुं सुखेन, दीक्षामलासीदतितीक्ष्णवुद्धिः ॥ १४१॥ (भुजङ्गप्रयातम् )-ततो माण्डवाऽऽख्यं गढं सूरिराजा, समेत्याऽकरोतीर्थयात्रा सशिष्यः। ततो धारनाम्नी पुरीमाजगाम, पुरि प्राविशद्भरिचारूत्सवेन ॥१४२ ।। उपादिक्षदत्रत्यलोकानशेषान् , विशुद्धाऽऽर्हताशेषधर्म प्रकामम् । भवोच्छेदि-कल्याणविस्तारकार, विपद्वारि-संसारदुःखाऽपहारम् ।। १४३ ॥ (पञ्चचामरम् )-अमीजरापुरीमितो विहृत्य सरिराडसौ, समाजगाम सादरं चकार नागरोऽखिला। पुरप्रवेशद्ध(त्स)वं सुवेण्डकाहलाऽऽदिभि-र्ददौ मुनीश उत्तमां सुदेशनां श्रवःसुखाम् ।।१४४॥ (वंशस्थम्)-विहत्य भोपावरमीयिवांस्ततः, पुरीजन रिमहोत्सवः कृतः । महोपदेशः सकल: प्रबोधितः, प्रतिष्ठितेनाऽतुलकीर्तिनाऽमुना ॥ १४५ ॥ ( उपजातिः)-विलोक्य तत्र प्रभुशान्तिनाथ, समागतो राजगढाख्यपुर्याम् । श्रीत्रैश *************** For Private And Personal use only

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144