________________
SinMahavir.jan AradhanaKendra
www.kobatirtm.org
Acharys
Ka
u n Gyanmand
धनिकाङ्गनाः सुनयनाः पीयूषधामाऽऽननाः। विद्युत्पुञ्जसमप्रभाः पथिगतप्रासादमूर्धस्थिता, वैमानिक्य इवाऽऽगताः सुरपुराल्होकेस्तदा मेनिरे ॥१३६ ॥ (उपजातिः)-अथाऽऽग्रहात्पौरजनस्य तत्र, नन्दाऽश्व-रन्]कमिते'च वर्षे । सन्तस्थिवान् प्रावृषि सरिराजः, सच्छिष्यवृन्दैः सह संयताऽऽत्मा ॥ १३७॥ (दुतविलंबितम् )-भगवतीवरसूत्रसवृत्तिक, गुरुवरः समवाचयताउसको । सदुपधानमहातप उत्सवे-रिह बभूव सुपावनमुज्ज्वलम् ।। १३८ ।। (उपजातिः)-सज्ज्ञानकोशालय आविरासीत्, चिकाय तस्मिन् यहुपुस्तकानि । समग्रहीच्चाऽपि कपाटकाऽऽदि, श्रीमद्गुरोरस्य महोपदेशात् ॥ १३९ ।।
(शिखरिणी)-महोपाध्यायं श्रीसुमतिजलधीत्याख्यमुनये, पदं प्रादाच्छ्रीमानुदधिरिव गाम्मीर्यनिलयः। विनीतश्रीराजाऽऽदिकजलधये वाचकपदं, गुरुः पन्न्यासाऽऽख्य मणिजलधिनाम्ने पदमदात् ॥ १४०॥ (इन्द्रवना)-एका सुशील: सुविनीतधीरः श्रीमद्गुरूणां करपल्लवेन । संसारवाद्धि तरितुं सुखेन, दीक्षामलासीदतितीक्ष्णवुद्धिः ॥ १४१॥
(भुजङ्गप्रयातम् )-ततो माण्डवाऽऽख्यं गढं सूरिराजा, समेत्याऽकरोतीर्थयात्रा सशिष्यः। ततो धारनाम्नी पुरीमाजगाम, पुरि प्राविशद्भरिचारूत्सवेन ॥१४२ ।। उपादिक्षदत्रत्यलोकानशेषान् , विशुद्धाऽऽर्हताशेषधर्म प्रकामम् । भवोच्छेदि-कल्याणविस्तारकार, विपद्वारि-संसारदुःखाऽपहारम् ।। १४३ ॥ (पञ्चचामरम् )-अमीजरापुरीमितो विहृत्य सरिराडसौ, समाजगाम सादरं चकार नागरोऽखिला। पुरप्रवेशद्ध(त्स)वं सुवेण्डकाहलाऽऽदिभि-र्ददौ मुनीश उत्तमां सुदेशनां श्रवःसुखाम् ।।१४४॥
(वंशस्थम्)-विहत्य भोपावरमीयिवांस्ततः, पुरीजन रिमहोत्सवः कृतः । महोपदेशः सकल: प्रबोधितः, प्रतिष्ठितेनाऽतुलकीर्तिनाऽमुना ॥ १४५ ॥ ( उपजातिः)-विलोक्य तत्र प्रभुशान्तिनाथ, समागतो राजगढाख्यपुर्याम् । श्रीत्रैश
***************
For Private And Personal use only