________________
San Ma
an Arndhane Kenda
AcharyaSEKallhesaoamunGvanmandir
श्रीजिन- आलोटमागानगरं ततोऽयं, चके प्रवेशोत्सवमत्र संघः । श्रीवीतरागोदितशुद्धधर्म, सदस्यसौ चारुगिरा चचक्षे ।। १२४ ॥ तृतीयः कृपाचन्द्र-IV ततो ह्यसौ माधवकृष्ण-सूर्य-तिथपामुपेतो रिगणोदपुर्याम् । विधाय यात्रामयमाजगाम, सीतामऊनामपुरं विशालम् ॥१२५॥ सर्गः।
सरि- समागतं सरिगणाऽव्यगण्यं, मेनकाऽऽतोयजयाऽऽरवाऽऽद्यैः । प्रवेशयाञ्चकुरशेषपौरा, ददौ च सोऽप्यत्र महोपदेशम् ॥१२६॥ चरित्रम्
अध्यक्रमान्मानपुर ततोऽगा-चोट्टयमानः पुरवासिलोकः। धर्मोपदेशैरुपकस्य लोकान् , अजीप दुर्व्यसनानि सर्वेः॥१२७॥
तालाऽऽदिनानानगराणि गत्वा, प्रबोध्य लोकान रुचिरोपदेशैः। समाययौविरो महीन्द्र-परं विशालं बहभिः सशिष्यैः । ॥७८ ॥
॥१२८।। पुरोपकण्ठाऽऽगतमादरेण, नानाविधाऽऽतोच-सुगीतनादैः। पुराऽन्तरानेषत पौरलोकाः, प्रभावनां चादिषतातिहृष्टाः ता॥ १२९ ।। भवाइटवीदावनिभानन्त-जन्माऽत्ययत्रासनिरासकारम । महोपदेशं सचिरं प्रदाय, का सुशीला समदीक्षयत्सा
॥१३०॥ इतो विहत्याऽऽगतवानवन्ती, श्रीपार्श्वनाथं समपश्यदत्र । सूरीश्वरस्तत्र विधाय यात्रा, प्रायोधि (१) लोकानिजदेशनाभिः ॥ १३१ ।। ( तोटकम)-मकसीवरपत्तनमाप सक-स्तत एष विहृत्य गुरुः प्रभुकः । समदर्शदिहस्थसुतीर्थपति, भविकानुपदिश्य ततो व्यहरत् ॥ १३२ ।। (इन्द्रवंशा)-देवासमागात्सुजनैः प्रवेशितः, प्रौढातियाऽतुलसत्सवेन सः। कल्याणकारीमघताविनाशिनी, सद्देशनामेप ददौ मुनीश्वरः ॥ १३३ ।। ( उपजातिः)-आषाढकृष्णे दशमी सतिथ्याम् , इन्दोरपुर्यामयमभ्युपेतः । पुरोपसीम गुरुराजमेतं, प्रशस्यसूरिव्रजमौलिरत्नम् ।। १३४ ॥ (शार्दूलविक्रीडितम् )-तत्रत्यः सकलो महर्दि-14 सुजनो हर्षोल्लसन्मानसो-ऽभ्यागच्छत्परिवन्दितुं सुविहितैश्चारूत्सवैरुज्ज्वलैः । बेण्डाऽऽदि-प्रचुर-प्रवाय-निनदैर्वाधिर्यमापादयन् , सर्वेषां श्रवसोर्मदा जयजयेत्यापोषयन्नुचकैः ।।१३५।। (युग्मम्) इत्थं रम्यमहोत्सवेनूपपणे यान्त गुरु पीक्षितुं, मीनाक्ष्योगा ॥७८ ॥
KESARKSHEETAKAR
xxxxxx***x+ster
For Private And Personal use only