Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri

View full book text
Previous | Next

Page 57
________________ San Ma an Arndhane Kenda AcharyaSEKallhesaoamunGvanmandir श्रीजिन- आलोटमागानगरं ततोऽयं, चके प्रवेशोत्सवमत्र संघः । श्रीवीतरागोदितशुद्धधर्म, सदस्यसौ चारुगिरा चचक्षे ।। १२४ ॥ तृतीयः कृपाचन्द्र-IV ततो ह्यसौ माधवकृष्ण-सूर्य-तिथपामुपेतो रिगणोदपुर्याम् । विधाय यात्रामयमाजगाम, सीतामऊनामपुरं विशालम् ॥१२५॥ सर्गः। सरि- समागतं सरिगणाऽव्यगण्यं, मेनकाऽऽतोयजयाऽऽरवाऽऽद्यैः । प्रवेशयाञ्चकुरशेषपौरा, ददौ च सोऽप्यत्र महोपदेशम् ॥१२६॥ चरित्रम् अध्यक्रमान्मानपुर ततोऽगा-चोट्टयमानः पुरवासिलोकः। धर्मोपदेशैरुपकस्य लोकान् , अजीप दुर्व्यसनानि सर्वेः॥१२७॥ तालाऽऽदिनानानगराणि गत्वा, प्रबोध्य लोकान रुचिरोपदेशैः। समाययौविरो महीन्द्र-परं विशालं बहभिः सशिष्यैः । ॥७८ ॥ ॥१२८।। पुरोपकण्ठाऽऽगतमादरेण, नानाविधाऽऽतोच-सुगीतनादैः। पुराऽन्तरानेषत पौरलोकाः, प्रभावनां चादिषतातिहृष्टाः ता॥ १२९ ।। भवाइटवीदावनिभानन्त-जन्माऽत्ययत्रासनिरासकारम । महोपदेशं सचिरं प्रदाय, का सुशीला समदीक्षयत्सा ॥१३०॥ इतो विहत्याऽऽगतवानवन्ती, श्रीपार्श्वनाथं समपश्यदत्र । सूरीश्वरस्तत्र विधाय यात्रा, प्रायोधि (१) लोकानिजदेशनाभिः ॥ १३१ ।। ( तोटकम)-मकसीवरपत्तनमाप सक-स्तत एष विहृत्य गुरुः प्रभुकः । समदर्शदिहस्थसुतीर्थपति, भविकानुपदिश्य ततो व्यहरत् ॥ १३२ ।। (इन्द्रवंशा)-देवासमागात्सुजनैः प्रवेशितः, प्रौढातियाऽतुलसत्सवेन सः। कल्याणकारीमघताविनाशिनी, सद्देशनामेप ददौ मुनीश्वरः ॥ १३३ ।। ( उपजातिः)-आषाढकृष्णे दशमी सतिथ्याम् , इन्दोरपुर्यामयमभ्युपेतः । पुरोपसीम गुरुराजमेतं, प्रशस्यसूरिव्रजमौलिरत्नम् ।। १३४ ॥ (शार्दूलविक्रीडितम् )-तत्रत्यः सकलो महर्दि-14 सुजनो हर्षोल्लसन्मानसो-ऽभ्यागच्छत्परिवन्दितुं सुविहितैश्चारूत्सवैरुज्ज्वलैः । बेण्डाऽऽदि-प्रचुर-प्रवाय-निनदैर्वाधिर्यमापादयन् , सर्वेषां श्रवसोर्मदा जयजयेत्यापोषयन्नुचकैः ।।१३५।। (युग्मम्) इत्थं रम्यमहोत्सवेनूपपणे यान्त गुरु पीक्षितुं, मीनाक्ष्योगा ॥७८ ॥ KESARKSHEETAKAR xxxxxx***x+ster For Private And Personal use only

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144