Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri
View full book text
________________
SinMahavir.jan AradhanaKendra
www.kobatirtm.org
Acharya S
amsun Gyanmanda
4%ACHA%
अगाद् बाङ्गडोदं पूर्वोत्सवेन, स्वविक्षत् पुराऽन्तः समं भूरिलोकैः ॥ ११२ ॥ प्रबोधं जनानामपूर्व व्यदत्त, सदादेयधर्मोपदेशैमहद्भिः। पयोमुनिनादानुका रवेण, कुतर्काऽऽदिशङ्कासमुच्छेदकर्ता ॥ ११३ ॥ (स्रग्विणी)-सद्गुरुभूरिशिष्यस्ततः प्रस्थितः, सेमलीयाऽभिधं पचनं सङ्गतः । नागराऽशेषलोकभृशं सत्कृतो, देशनां सर्वलोकोपकारी ददौ ॥ ११४ ॥
(तोटकम् )-सरसीनगरीमयमागतवान् , विहरन् क्रमशः करुणानिलयः । बहुमानपुरस्सरमानयत, नगरान्तरमुं पुरवासिजनः ॥ ११५ ।। ददिवानुपदेशममोघमसौ, कृतवान् प्रतिबुद्धतरान् सुजनान् । परिहापितवान् व्यसनं सकलं, जिनशासन-काननचारिहरिः ॥११६ ॥ (भुजङ्गप्रयातम् )-ततो जावराख्यां पुरीमार मार-विजेता सुवक्ता प्रदाता सुबुद्धेः । समस्तः सुसंघो महाऽऽडम्बरस्त, प्रणिन्ये पुरान्तः समं शिष्यजातैः ।। ११७ ।। ददी चोपदेशं भवाम्भोधितारं, सुरेन्द्राऽऽधिपत्यप्रदातारमेषः । जगत्यन्धकूपे पतञ्जीवजात-समुद्धारकारं स्वधर्मप्रचारम् ॥ ११८ ।।(शार्दूलविक्रीडितम् )-रोजाणानगरीमगच्छदनपश्चारित्रदीप्त्योल्लसन् , सद्धर्मद्रढिमानमत्र सुजनैरानीनयमूरिराद् । सद्धोधाऽमृतपायकः श्रुतधरः शीतांशुवच्छीतलो, निर्धताऽखिलकल्मषः सुतपसा प्रध्वस्तमोहाऽऽदिकः ॥ ११९ ।। (वसन्ततिलका)-दिगणोदनाम नगरं समुपेत्य तत्र, बहादरेण सुजनैरतिसत्कृतः सन् । धर्मोपदेशसुधया परितर्प्य लोकान् , सद्धर्मसारमखिलान् समबूबुधत्सः ॥ १२०॥
(उपजातिः)-विहृत्य तस्माद्गुणदीमयासी-दलब्ध सत्कारमशेषलोकैः। सद्देशनां ज्ञानकरी प्रदाय, सोऽजहरीत्सर्वजनस्य मोहम् ॥१२१।। तालं विशालं नगरं सहाऽसौ, सच्छिष्यवृन्दैः समयाम्बभूव । महोत्सवैस्तत्र पुरीनिवासी, पुरप्रवेशं कृतवानमुष्य ॥१२२।। संसारदुष्पारमहासमुद्रे, नानाऽऽधियादोगणदुस्तरेऽस्मिन् । जराविपत्रासमहातरङ्गे, पोतायितं धर्ममुपादिशत्सः।।१२३।।
)
१४
For Private And Personal use only

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144