Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri
View full book text
________________
SinMahavir.jan AradhanaKendra
www.kobatirtm.org
Acharys su kalis
Gyanmar
तृतीया सगे।
श्रीजिन- चक्रुस्ते परममहोत्सवं सुपौराः । व्याचख्यौ सदसि सुतारकं भवाऽन्धेः, सद्धर्म सकलजनोपकारिणं सः ॥ १७० ।। रूपाचन्द्र
(वैतालीयम् )-शतखण्डापत्तनं ततः, सह शिष्यैर्गुरुराययौ महान् । परिणतः सर्व-सअनै-रूचिवान् धर्मदेशनामलम् सरि- ॥ १७१ ।। (भुजङ्गप्रयातम् )-ततचित्रकूटं गढ़ सञ्जगाम, व्यतानीदतुच्छ पुरीवासिलोकः । प्रवेशोत्सवं तस्य सूरीश्वरस्य, चरित्रम् ददे भव्यवृन्द(न्दे) स धर्मोपदेशम् ॥१७२।। (उपजातिः)-सिङ्गापुरं चागतवांस्ततोऽयं, तेनेऽथ सत्संघ उदारमेषाम् । पुरप्रवे
शोत्सबमेष सूरिः, सुदेशनां चात्र ददावपूर्वाम् ॥१७३॥ कपासणाऽऽख्यं नगरं ततोऽगात, समागतांस्तान् (तं तं) बहुना. ॥८॥
ऽऽदरेण । सर्वो हि संघः पुरमानिनाय, ततोऽसको धर्ममुपादिशत्तान् (त्तम्) |॥ १७४ ।। इतः करेडाभिधतीर्थमित्वा, मैंनुप्रमाणैः श्रमणैः सहाऽसौ । श्रीपार्श्वनाथप्रभुमालुलोके, विहृत्य तस्मात्सणवाडमागात् ।। १७५ ॥ तत्रत्यसंघो महता महेन, पुराऽन्तरानेष्ट घनाऽऽदरेण । श्रीमरिराजोऽप्यददिष्ट तत्र, वैराग्यपूर्ण रुचिरोपदेशम् ।। १७६ ।। (मुजङ्गप्रयातम्)-ततो
मावलीपत्तनं सञ्जगाम, जनाः सादरं तं पुरं चाऽऽनयन्त । कषायप्रमुक्तो गुणाऽम्भोनिधिः स, महामोह-मृ(भूभृत्पविं धर्म&ामाख्यत् ॥ १७७॥ (उपजातिः)-ततश्चालित्वा पलहाणमागात, पौराऽतुलाऽऽरब्धमहोत्सवः सः। पुरप्रवेश कृतवान्मही- IC
यान, प्रदत्तवास्तत्र महोपदेशम ।। १७८ ।। (आयों)-देवलबाडामागात्, सह शिष्यः संविहत्य सूरीन्द्रः। पौर। सस्कृतिमाप्तो, धर्मोपदेशं समारभत ।। १७९ ।। (उपजातिः)-ययौ पुरं नागदहाऽभिधान.श्रीसंघ एतस्य पुरप्रवेशे। बाद्याऽऽदिभी ४ रम्यमहोत्सवं हि, चक्रे ददौ सोऽथ महोपदेशम् ।। १८० । (रथोद्धता)-एकलिङ्गशिवसनिधी महा-श्यामलां परमसुन्दराद्भुताम् । शान्तिनाथविभुसच्छवि परा-मागतो गुरुरलौकताऽसकौ ॥ १८१ ।। (मालिनी)-उदयपुरमगच्छभूरि
CALCHAKAK 16463641
॥८
॥
For Private And Personal use only

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144