________________
SinMahavir.jan AradhanaKendra
www.kobatirtm.org
Acharys su kalis
Gyanmar
तृतीया सगे।
श्रीजिन- चक्रुस्ते परममहोत्सवं सुपौराः । व्याचख्यौ सदसि सुतारकं भवाऽन्धेः, सद्धर्म सकलजनोपकारिणं सः ॥ १७० ।। रूपाचन्द्र
(वैतालीयम् )-शतखण्डापत्तनं ततः, सह शिष्यैर्गुरुराययौ महान् । परिणतः सर्व-सअनै-रूचिवान् धर्मदेशनामलम् सरि- ॥ १७१ ।। (भुजङ्गप्रयातम् )-ततचित्रकूटं गढ़ सञ्जगाम, व्यतानीदतुच्छ पुरीवासिलोकः । प्रवेशोत्सवं तस्य सूरीश्वरस्य, चरित्रम् ददे भव्यवृन्द(न्दे) स धर्मोपदेशम् ॥१७२।। (उपजातिः)-सिङ्गापुरं चागतवांस्ततोऽयं, तेनेऽथ सत्संघ उदारमेषाम् । पुरप्रवे
शोत्सबमेष सूरिः, सुदेशनां चात्र ददावपूर्वाम् ॥१७३॥ कपासणाऽऽख्यं नगरं ततोऽगात, समागतांस्तान् (तं तं) बहुना. ॥८॥
ऽऽदरेण । सर्वो हि संघः पुरमानिनाय, ततोऽसको धर्ममुपादिशत्तान् (त्तम्) |॥ १७४ ।। इतः करेडाभिधतीर्थमित्वा, मैंनुप्रमाणैः श्रमणैः सहाऽसौ । श्रीपार्श्वनाथप्रभुमालुलोके, विहृत्य तस्मात्सणवाडमागात् ।। १७५ ॥ तत्रत्यसंघो महता महेन, पुराऽन्तरानेष्ट घनाऽऽदरेण । श्रीमरिराजोऽप्यददिष्ट तत्र, वैराग्यपूर्ण रुचिरोपदेशम् ।। १७६ ।। (मुजङ्गप्रयातम्)-ततो
मावलीपत्तनं सञ्जगाम, जनाः सादरं तं पुरं चाऽऽनयन्त । कषायप्रमुक्तो गुणाऽम्भोनिधिः स, महामोह-मृ(भूभृत्पविं धर्म&ामाख्यत् ॥ १७७॥ (उपजातिः)-ततश्चालित्वा पलहाणमागात, पौराऽतुलाऽऽरब्धमहोत्सवः सः। पुरप्रवेश कृतवान्मही- IC
यान, प्रदत्तवास्तत्र महोपदेशम ।। १७८ ।। (आयों)-देवलबाडामागात्, सह शिष्यः संविहत्य सूरीन्द्रः। पौर। सस्कृतिमाप्तो, धर्मोपदेशं समारभत ।। १७९ ।। (उपजातिः)-ययौ पुरं नागदहाऽभिधान.श्रीसंघ एतस्य पुरप्रवेशे। बाद्याऽऽदिभी ४ रम्यमहोत्सवं हि, चक्रे ददौ सोऽथ महोपदेशम् ।। १८० । (रथोद्धता)-एकलिङ्गशिवसनिधी महा-श्यामलां परमसुन्दराद्भुताम् । शान्तिनाथविभुसच्छवि परा-मागतो गुरुरलौकताऽसकौ ॥ १८१ ।। (मालिनी)-उदयपुरमगच्छभूरि
CALCHAKAK 16463641
॥८
॥
For Private And Personal use only