________________
SinMahavir.jan AradhanaKendra
www.kobatirtm.org
Acharys
Kalo
n Gyanmand
| सद्धर्मवाक्यैरमृतायमानैः ॥ १५७ ॥ (भुजङ्गप्रयातम्)-ततः पीपलोदाऽभिधग्राममागाद्, गरिष्ठः प्रवेशोत्सवोऽकारि पौरैः। ददे तत्र मरिर्जनाऽशेषमोह-समुद्धेदिधर्मोपदेशं प्रशस्यम् ॥ १५८ ।। सुखेडापुरीमाश्चदाप्तोपदेष्टा, समेतं तमेनं दिनेशप्रकाशम् । प्रणेमुः प्रचाजेंनाः सूत्सर्व ते, समूचे च सूरिर्जिनोक्तं प्रधर्मम् ।। १५९ ।। (उपजातिः)-अथाऽरुणोदं नगर प्रपेदे, समुत्सवं पौरजना वितत्य । तमानयन् गौरवभक्तिभाजः, सूरीश्वरोऽदत्त महोपदेशम् ॥ १६० ।। प्रतापपूर्व गढमाजगन्वान् , श्राद्धा वितेनुः परमोत्सवं हि । तदीक्षमाणो नगरं प्रविश्य, व्याचष्ट धर्म भवमूलघातम् ॥ १६१ ॥ कृत्वा विहारं तत एप मूरि-बईपुरीतीर्थमयादनंहाः । ददर्श तत्र प्रभुपार्श्वनाथ-बिम्ब मनोवाञ्छितसिद्धिदायम् ॥१६२॥ कृतप्रयाणः क्रमशस्ततोऽसौ, पुरं दशादि समुपाजगाम । बेण्डाऽऽदिवादित्रगणप्रणादैः, समस्तसंघः पुरमानिनाय ।। १६३ ।। श्रीसंघविज्ञप्तिवशादिहाऽसौ, बिन्द्रष्टनन्दक्षितिसंख्येवर्षे । समध्यवात्सीच्चतुरश्च मासान् , घनः सुशिष्यैः सह सरिराजः ॥ १६४ ॥ श्रीनन्दिसूत्रं सह वृत्तिकेन, माहात्म्यमप्येष महाविपश्चित् । शत्रुञ्जयस्य स्तनयित्नुनादी, संवाचयामास गुरुगरीयान् ।। १६५ ।। | आगादईपत्तनमेष तस्मात्, तीर्थेशमालोक्य ननाम भन्या । स कणेगेटीनगरीमगच्छत् तत्रोपदेशेः सुजनानतपीत्
॥ १६६ ॥ (वंशस्थम्)-ततोऽगमञ्जीरणनामपत्तन, सुदेशनाभिजेनता उपाकरोत् । समागतो नीमचनामसत्पुरी-मतानिषुः । पौरजना महोत्सबम् ॥ १६७ ॥ (उपजातिः)-धाराधराऽऽरावगिरात्र लोकान्, सभाऽऽसनाऽऽसीन उपादिशत्सः । | प्रस्थाय तस्मात्स हि जाबदाऽऽख्य, शिष्येरदः बितपादपयः॥१६८॥ (बेतालीयम्)-केसरपुरमागतस्ततः, सञ्चका पुर | वासिनः समे । उपदिदेश सरिराडसी, शाश्वतं धर्ममुज्वलं जनान् ।। १६९ ।। (प्रहर्षिणी)-नीबाडानगरमुपागमत्सशिष्यः,
1256**AKARSA R)
For Private And Personal use only