________________
SinMahavir.jan AradhanaKendra
www.kobatirtm.org
Acharys 5 kanssagan Gyanmand
| भगुभाइसूनुः । पानाऽभिधः श्रेष्ठिवरः सुधर्मा, स बोथरागोत्रनभोदिनेशः ।। ६४ ।। संचीत्य तर्क-त्रि ३६००० सहस्र-मुद्रा,
उपाश्रयं शीतलवाटिकास्थम् । समुदधाराऽधिकजीर्णभृत, महोपदेशात्सुगुरोरमुष्य ।। ६५ ।। (युग्मम् )ज्ञानाऽऽलयं रम्यतरं विशालं, प्रभावकश्रीजिनदत्तसरे । नाम्ना तदीयस्मृतये प्रचक्र, सुश्रावकीयाऽखिलसद्गुणाऽऽठ्यः ॥६६॥ श्रीप्रेमचन्द्रामिधकेसरी-घ-म्मामिख्य-मंप्रमुखा धनाऽऽदयाः। उद्यापनं चक्रुरनल्प-चारु महोत्सवैस्तत्र गुरूपदेशात् ।।६७॥ सूरीश्वरस्याऽस्य महोपदेशात् , स भूरियाऽऽख्यः शुभधीरपीह । सद्धर्मशाला निरमीमपद्धि, स्थातुं समस्ताऽऽगतयात्रिकाणाम् ॥ ६८॥ ततस्ततो भूरिमहोत्सवेन, कृत्वा विहारं समुपागमत्सः । कतारमत्रत्यसमग्रसंघः, प्रादेशि चारूत्सवतः पुराऽन्तः ॥ ६९।। विशुद्धधर्मानुपदिश्य लोकान् , स्वधर्मदाढर्य समनीनयच्च । मेघो मयूरानिव पौरलोकान् , प्राममुदत्परिवरः प्रविद्वान् ॥७॥
(द्रुतविलंबितम्)-जगडियाऽऽख्यपरं तत आयया-वृषभजन्ममहोत्सववासरे। प्रभुमुदीक्ष्य जिनेश्वरमादिम, निजजनुः कृतकृत्यममन्यत ।। ७१ ।। सकलतीर्थमितः परिपेदिवान्, व्यनमदत्र मुदा जिननायकम् । भविकान्दमिहत्यमपायय-जिननिरूपितधर्मकथाऽमृतम ।।७२।। (उपजातिः)--तो विहत्याऽऽप जिनोरमेष, सुसस्कृतवारुमहेन पौर। व्याख्यानमोजस्वि । बभूव चाऽस्य, स्त्रीपुंसकानां बहुलाभकारि ॥ ७३ ॥ पाछापुराऽऽख्य नगरं समेत्य, सद्बोधदात्रीं भवभीतिहीम् । निःश्रेयसप्रापणकारयित्रीं, सद्देशनामेष ददौ जनानाम ||७४|| पालेजसत्पत्तनमाससाद वितत्य राज एषो-ऽमोचोपदेश ददिवान् सुवाचा ।।७५|| इत्वा मियाग्राममसौ वशिष्ठः, सच्चर्कतः पौरजनैगेरिष्ठः । धर्मोपदेशैर्जनतास्ततर्प, संसार-दुष्पारसमुद्रतारैः ॥ ७६ ॥ विहृत्य तस्माच्छुचिकृष्णपक्षे, तिथ्यां दशम्यां भृगुरेवतीभे । वटोदरं रम्यपुरं समागात ,
For Private And Personal use only