________________
SinMahavir.jan AradhanaKendra
www.kobatirtm.org
Acharys su kalis
Gyanmar
श्रीजिनकृपाचन्द्र
सरिचरित्रम् ॥७५ ॥
| ग्रहतो बुहारी-पुर्येव वेदाऽश्व-नवैक वर्षे । स तस्थिवान् प्रावृषि शिष्यवर्गः, सत्रा प्रबोधजनता असङ्गः ॥५१॥ चक्रुश्च लोका तृतीया बहुधा तपांसि, बभूवुरत्यन्तविवृद्धभावाः । जहुश्च सावद्यमशेषकृत्य, सम्यक्त्वमापुगुरुराजभक्त्या ॥ ५२ ॥
सर्गः। (शिखरिणी)-चतुर्मासेऽतीतेऽभवदुभयदीक्षाऽत्र सुगुरो-रसङ्गस्याऽमुष्य प्रवर-कर-कञ्जन विदुषः । अविद्यागाढाऽन्धप्रचयमपहन्तं दिनमणेः. कषायैनिःशेषैरहितमनसो भरियशसः॥ ५३॥ (मालती)-कतमविहार इतः सम यानगरी सुधीवरः । रविवि दीप्रतरोऽवनीतले, भविकसरोजविबोधकत्सदा ॥५४॥ (उपजातिः)-सनातनं शाश्वतसौख्यहेत,
तत्र । समाययौ सातमपत्तनं स, प्रादीदृशन्मुक्तिपथं सुमव्यान ॥५५।। अथाऽष्टकग्राममभिप्रपद्य, सुश्रा-1x बकाऽशेषविशेषधर्मान् । व्याख्याय लोकानकरोत्स्वधर्म-विचक्षणान्देवगुरुप्ररक्तान् ।। ५६॥ नवाऽऽदिसारीनगरीमुपेतः, प्रणम्रलोकाऽतिशयप्रणूतः। दूरीकृताऽशेषजनाऽघराशिः, प्राबोधयभूरिजनानिहाऽपि ।।५७|| ततः समायिष्ट जलालनाम-पुरं सुपवाऽचलवत्सुधीरः । विशुद्धचारित्रविपूतवर्गः, सद्देशनाभिर्जनतामपावीत् ॥ ५८ ।। महर्द्धिकश्रावकसनशालं, प्रख्यातिमत्सूर्यपुरं ततोऽगात् । श्रीसंघ एतत्पुरसम्प्रवेशे, प्रशस्यचारूत्सवमैदिधच ॥५९|| भेरीमहाकाहल-वेण्डशङ्खा-ऽऽतोद्योत्थनादेवधिरीकृतेषु । दिमण्डलेचूच्चतमध्वजैथ, जयध्वनि कुर्वेदमेयसंधैः ॥ ६०॥ (युग्मम् ) इत्थं पुराऽन्तः प्रविवेश सेष, चक्षुःसहस्त्रैः परिपीयमानः । वाबन्द्यमानो नरनारिकाभि-रुद्रीयमानः स्तुतिपाठकाद्यैः ॥६१॥ सद्भार्मिकाऽनेकविशेषहेतो-स्तकेंषु-वाजि-ग्रह - मिताऽब्दे ।। संघाऽग्रहात्प्रावृपमध्युवास, विद्याचणश्रीजिनकीर्तिसरिः ।। ६२ ।। (उपजातिः)-मुमुक्षवः पश्च नराश्च नार्या-चुमे ललुः श्रीगुरुराजपाणेः । दीक्षा वयस्यां दुरवापमुक्तः, संसारधोरार्णवपोतभूताम् ॥६३॥ महाईसद्रत्नविभूषणादि-व्यापारिमुख्यो सा॥ ७५॥
KARAN
For Private And Personal use only