________________
Shri Mahavir Jain Aradhana Kendra
श्रीजिन
कृपाचन्द्र
सूरिचरित्रम् ।। ७६ ।।
www.kobatirth.org.
सच्छिष्यजुष्टक्रमवारिजन्मा || ७७ || पुरोपकण्ठं समुपेयिवांस, श्रीमन्तमेनं जिनकीर्तिसूरिम् । महाऽऽनकै - दुन्दुभिबेन्डवाद्यैः, प्रवेशयामास पुरं हि संघः ॥ ७८ ॥ श्रीसंघविज्ञशिवशादिहैव, सप्तर्षि-नन्दैकमिताऽदकीयम् । प्राचर्करीच्छिष्यदलैः सहाऽसौ, वर्षानिवासं मुनिपालवर्यः ॥ ७९ ॥ ( द्रुतविलंबितम्) - कलुषराशिहरं जयकारकं, ध्रुवपुमर्थचतुष्टयदायकम् । गुरुरिहाऽखिललोकमहाऽऽग्रहाद्भगवतीश्रवणं समकारयत् ॥८०॥ ( वसन्ततिलका ) - छाणीपुरीमुपगतः सकलाऽऽयैनुत्यः, पौराऽतुलप्रकृत - चारुमहामहेन । प्राविक्षदेव नगरं वरतोरणाऽऽयैः, सञ्जीकृतं सकलराजपथाऽऽपणाऽऽदि ॥ ८१ ॥ व्याख्यानमेष दददे श्रुतितृप्तिकारि, पापापहारि सकलाऽऽगमसारहारि । जीवोपकारि भवसन्तति-मूलशारि, तत्वावधारि निखिलाऽऽधिनिवारि तारि ॥ ८२ ॥ ( तोटकम् ) – विहरंस्तत एष समागतवान्, अधिवासदमिभ्यवश मुदिताः । प्रणिपत्य गुरोः पदपद्मयुगे, नगराऽन्तरनेषत भक्तिभरैः ॥ ८३ ॥ उपदेशमदाद् गुरुराज इहाड-खिल - सभ्य-जन- श्रवसो रतिदम् । भव-सागर - पोतमघौषहरं, जगदुज्ज्वल-कीर्ति विकाशकरम् ॥ ८४ ॥ ( वसन्ततिलका ) आनन्दनाम नगरं तत आजगाम, पौराः प्रहृष्टमनसः प्रचुरोत्सर्वैस्तम् । अनिन्यिरे पुरमगाधधियं यतीन्द्रं, कारुण्यकूपमनघं कनकाथिताऽङ्गम् ॥ ८५ ॥ ( उपजातिः ) - सुधामयीं तत्र ददौ स सूरिः, सदेशनां सर्वजनोपकर्त्रीम् । सम्यक्त्वतूर्ण प्रतिपत्तिकर्त्री, मोहान्धकारक्षतिसूर्यरश्मिम् ।। ८६ ।। ( भुजङ्गप्रयातम् ) – नलीयादसंज्ञं पुरं सम्प्रयातः, पुरीभव्यलोकैर्भृशं सत्कृतः सन् । उपादिश्य पुंसः स्त्रियश्चाऽपि धर्मान् व्रताऽभिग्रहाऽऽदीन् बहुभ्यो यच्छत् ।। ८७ ।। ततो मातराऽऽरूयं पुरं सोऽभ्यगच्छ-समारब्धचारूत्सवैराविशच्च । अदत्तोपदेशं हृदाकर्षणाऽहं समेषां सदादेयधर्म्य सभायाम् ॥ ८८ ॥ ( स्रग्धरा ) – सच्चादेवाख्यखेडाप्रमुखकतिपुरं चाऽऽगतः
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
तृतीयः सर्गः ।
॥ ७६ ॥