Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri
View full book text
________________
SinMahavir.jan AradhanaKendra
www.kobatirtm.org
Acharys su kalis
Gyanmar
श्रीजिनकृपाचन्द्र
सरिचरित्रम् ॥७५ ॥
| ग्रहतो बुहारी-पुर्येव वेदाऽश्व-नवैक वर्षे । स तस्थिवान् प्रावृषि शिष्यवर्गः, सत्रा प्रबोधजनता असङ्गः ॥५१॥ चक्रुश्च लोका तृतीया बहुधा तपांसि, बभूवुरत्यन्तविवृद्धभावाः । जहुश्च सावद्यमशेषकृत्य, सम्यक्त्वमापुगुरुराजभक्त्या ॥ ५२ ॥
सर्गः। (शिखरिणी)-चतुर्मासेऽतीतेऽभवदुभयदीक्षाऽत्र सुगुरो-रसङ्गस्याऽमुष्य प्रवर-कर-कञ्जन विदुषः । अविद्यागाढाऽन्धप्रचयमपहन्तं दिनमणेः. कषायैनिःशेषैरहितमनसो भरियशसः॥ ५३॥ (मालती)-कतमविहार इतः सम यानगरी सुधीवरः । रविवि दीप्रतरोऽवनीतले, भविकसरोजविबोधकत्सदा ॥५४॥ (उपजातिः)-सनातनं शाश्वतसौख्यहेत,
तत्र । समाययौ सातमपत्तनं स, प्रादीदृशन्मुक्तिपथं सुमव्यान ॥५५।। अथाऽष्टकग्राममभिप्रपद्य, सुश्रा-1x बकाऽशेषविशेषधर्मान् । व्याख्याय लोकानकरोत्स्वधर्म-विचक्षणान्देवगुरुप्ररक्तान् ।। ५६॥ नवाऽऽदिसारीनगरीमुपेतः, प्रणम्रलोकाऽतिशयप्रणूतः। दूरीकृताऽशेषजनाऽघराशिः, प्राबोधयभूरिजनानिहाऽपि ।।५७|| ततः समायिष्ट जलालनाम-पुरं सुपवाऽचलवत्सुधीरः । विशुद्धचारित्रविपूतवर्गः, सद्देशनाभिर्जनतामपावीत् ॥ ५८ ।। महर्द्धिकश्रावकसनशालं, प्रख्यातिमत्सूर्यपुरं ततोऽगात् । श्रीसंघ एतत्पुरसम्प्रवेशे, प्रशस्यचारूत्सवमैदिधच ॥५९|| भेरीमहाकाहल-वेण्डशङ्खा-ऽऽतोद्योत्थनादेवधिरीकृतेषु । दिमण्डलेचूच्चतमध्वजैथ, जयध्वनि कुर्वेदमेयसंधैः ॥ ६०॥ (युग्मम् ) इत्थं पुराऽन्तः प्रविवेश सेष, चक्षुःसहस्त्रैः परिपीयमानः । वाबन्द्यमानो नरनारिकाभि-रुद्रीयमानः स्तुतिपाठकाद्यैः ॥६१॥ सद्भार्मिकाऽनेकविशेषहेतो-स्तकेंषु-वाजि-ग्रह - मिताऽब्दे ।। संघाऽग्रहात्प्रावृपमध्युवास, विद्याचणश्रीजिनकीर्तिसरिः ।। ६२ ।। (उपजातिः)-मुमुक्षवः पश्च नराश्च नार्या-चुमे ललुः श्रीगुरुराजपाणेः । दीक्षा वयस्यां दुरवापमुक्तः, संसारधोरार्णवपोतभूताम् ॥६३॥ महाईसद्रत्नविभूषणादि-व्यापारिमुख्यो सा॥ ७५॥
KARAN
For Private And Personal use only

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144