Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri

View full book text
Previous | Next

Page 49
________________ Shri Mahavir.jan AradhanaKendra www.kobatirtm.org Acharys St Kalassagan Gyanmandi श्रीजिनकृपाचन्द्रसरि तृतीया सर्गः। चरित्रम् ॥७४॥ 4 प्रपूत्येतयो-उर्थे भूरिमहोत्सव सुरुचिर श्रीपञ्चतीर्युत्सवे । पञ्चाऽद्रीन निरमीमपत् प्रतिदिनं श्रीसंघभोज्यं महत् , दीनानाथजनाऽऽदिरक्षणकते दानं बभूवाऽधिकम् ।।२९।। (शिखरिणी)-महेऽमुष्मिन रम्ये कति नगरलोका उपगता, निपीयैतच्छीमद्गुरुवरमुखाब्ज-प्रपतितम् । सुधापूर्ण धयं वचनमतिहृद्य बघहरं, भवाटव्याः पारं परमिह यियासोरतिमुखम् ॥३०॥ (उपजातिः)-श्रीमद्गुरोरस्य महोपदेश-मपूर्वमश्क्षुप्रतिबोधकारम् । संसारकान्तारकुठारधार, निशम्य सर्वे प्रशशंसुरेनम् ॥ ३१ ॥ विहृत्य तस्मात्तपसि प्रपेदे, श्रीमानगासी जिनकीर्तिसरिः । सीमोपयातं तमुपेत्य पौरा, बेण्डाऽऽदिरावैधिरीकताऽऽशाः || ३२॥ प्रवेशयाश्चकुरतिग्रहृष्टाः, सूरीश्वरोऽन्यत्र महाजनानाम् । प्रबोधयामास महोपदेशैदृष्टान्त दार्शन्तिकभावपूर्णः ॥३३॥ (युग्मम् )(शार्दूलविक्रीडितम् )-आयातस्तत एप देणुनगरीमातोद्यवृन्दैः पुरं, प्राविक्षद् घनगर्जितोपमगिरा धर्म चतुर्धा मुदा। धी-श्री-कीर्ति-जयप्रदं जनिजुषां स्वर्गापवर्गप्रदं, सदृष्टान्तमचष्ट धीरघिषणः सूरीश्वरो भासुरः ॥ ३४ ॥ वापीमापमितः क्षमानिधिरसौ सच्छिष्यवर्गाऽनुगः, श्रीसंधैरतिसत्कृतो बहुविधाऽऽरब्धोत्सवैरुत्तमैः । सानन्दं जनतामनःसरोजनिकरं प्रोल्लासयन् भानुवत् , जीवाजीवविचारसारमनघं धमोपदेशं ददौ ।। ३५ ।। (दुतविलम्बितम्)-दमणनामकसत्पुरमागतः, सकल-नागर-भक्ति-सुतोपितः। विषय-वैमुख-नायक-देशना-मददताखिलपापहरीमसौ ।। ३६ ॥ (तोटकम्)-बलसारविशालपुरीमसुका, प्रभुरागतवानतिदीप्तिधरः । उपदेशमनल्पमसावददाज, जनता प्रतिबोधमवाप भृशम् ।। ३७ ।। अभियात इतो गणदेविपुरी, सुमनःपुरवासिजनैर्महितः । सकलाऽऽगमसारदयावि १ छन्दोभङ्गनिवृत्त्यर्थ-" सानन्दं नमनःसरो." इति क्षेयम् । 29 944 ॥७४॥ For Private And Personal use only

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144