Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri

View full book text
Previous | Next

Page 42
________________ SinMahavir.jan AradhanaKendra www.kobatirtm.org Acharys Kalasagaran Gyanmada CSCRACCSMSS हा हेतून् , उपादिशत्तत्र जनानुपेतान् ॥ १८६॥ ततः समेतः पुरि मानसायां, गुर्वागमादृष्टतराच लोकाः । बेण्डाss दिवायैर्बहुभिध पौर-रानिन्यिरे तं नगराऽन्तरेतम् ॥ १८७ ॥ (इन्द्रवंशा)-तद्वक्त्र-चन्द्रच्युत देशनाऽमृत, कामं च सम्पीय समस्त-सजनाः । निःसीमकाऽऽनन्दपयोनिधौ तदा, मनाः स्वकीय सकलं विसस्मरुः ॥ १८८॥ (इन्द्रवत्रा)-शेश्रीयमाणः क्रमपमयुग्मो, लोकरशेषैर्गतमोहपङ्कः । पीथापुरं सागरं प्रपेदे, कुर्वन् विहारं गुरुराज एपः ॥ १८९ ।। (उपजातिः)-समागत सीमनि पत्तनस्य, निशम्य तत्रत्यसमस्तपौरः। सद्वाद्य-गीतैर्जय-तार-नादैः, साम्मुख्यमागत्य पुरं निनाय ।। १९० ॥ ( वंशस्थम् )-अदायि तेनाऽत्र विशेपदेशना, प्रभावनाऽर्चातपसां विवर्द्धनम् । प्रलेभिरे तत्वमशेषमाईतं, प्रभावुकाः श्राद्धगणा विचक्षणाः ॥ १९१ ॥ ( उपजातिः )-देगाँवसंज्ञं नगरं ततोऽगात् , प्रावेशयत्तत्र पुरं च संघः। वितत्य बेण्डाऽऽदिकवाद्यजातै-महामहं गौरवभक्तिनिष्ठः ।। १९२ ॥ व्याख्यानमोजस्वि ददौ च तत्र, स्याद्वाद-पीयूष-मशेषलोकान् । अदीधपद्भानुरिवान्धकार-मज्ञानमेषां समनीनशश्च ॥ १९३ ॥ (द्रुतविलंबितम् )-कपडवञ्जपुरं समुपागतः, सकलसंघजनैरतिसत्कृतः। उपदिदेश विशुद्ध-जिनोदित, शिवसुखप्रदVI धर्ममहिंसनम् ॥ १९४ ।। ( उपजाति:)-ततोऽसकावागतवान् महूधा, प्रवेशितो भूरिमहोत्सवैः सः । प्रबोधयामास जनांव | भव्यान्, विहृत्य तस्मादगमच्च खेडाम् ॥ १९५॥ महामहेनाऽखिलपौरलोकः, समागतं तं नगरं सुसञ्जम् । प्रावेशयत् सोऽपि सुदेशनामिः, सुधोपमाभिः सकलानतीत् ॥ १९६ ॥ (भुजङ्गप्रयातम् )-ततो मातराऽऽख्यं पुरश्चाऽऽजगाम, ददर्श प्रभक्त्या स सचाऽऽदिदेवम् । विनेयैः समग्रैर्युतस्तं नुनाव, चिरं रम्यपधैर्मृदुश्लोकपुजैः ।। १९७ ॥ RAKESARKAR For Private And Personal use only

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144