________________
SinMahavir.jan AradhanaKendra
www.kobatirtm.org
Acharys
Kalasagaran Gyanmada
CSCRACCSMSS
हा हेतून् , उपादिशत्तत्र जनानुपेतान् ॥ १८६॥ ततः समेतः पुरि मानसायां, गुर्वागमादृष्टतराच लोकाः । बेण्डाss
दिवायैर्बहुभिध पौर-रानिन्यिरे तं नगराऽन्तरेतम् ॥ १८७ ॥ (इन्द्रवंशा)-तद्वक्त्र-चन्द्रच्युत देशनाऽमृत, कामं च सम्पीय समस्त-सजनाः । निःसीमकाऽऽनन्दपयोनिधौ तदा, मनाः स्वकीय सकलं विसस्मरुः ॥ १८८॥
(इन्द्रवत्रा)-शेश्रीयमाणः क्रमपमयुग्मो, लोकरशेषैर्गतमोहपङ्कः । पीथापुरं सागरं प्रपेदे, कुर्वन् विहारं गुरुराज एपः ॥ १८९ ।। (उपजातिः)-समागत सीमनि पत्तनस्य, निशम्य तत्रत्यसमस्तपौरः। सद्वाद्य-गीतैर्जय-तार-नादैः, साम्मुख्यमागत्य पुरं निनाय ।। १९० ॥ ( वंशस्थम् )-अदायि तेनाऽत्र विशेपदेशना, प्रभावनाऽर्चातपसां विवर्द्धनम् । प्रलेभिरे तत्वमशेषमाईतं, प्रभावुकाः श्राद्धगणा विचक्षणाः ॥ १९१ ॥ ( उपजातिः )-देगाँवसंज्ञं नगरं ततोऽगात् , प्रावेशयत्तत्र पुरं च संघः। वितत्य बेण्डाऽऽदिकवाद्यजातै-महामहं गौरवभक्तिनिष्ठः ।। १९२ ॥ व्याख्यानमोजस्वि ददौ च तत्र, स्याद्वाद-पीयूष-मशेषलोकान् । अदीधपद्भानुरिवान्धकार-मज्ञानमेषां समनीनशश्च ॥ १९३ ॥
(द्रुतविलंबितम् )-कपडवञ्जपुरं समुपागतः, सकलसंघजनैरतिसत्कृतः। उपदिदेश विशुद्ध-जिनोदित, शिवसुखप्रदVI धर्ममहिंसनम् ॥ १९४ ।। ( उपजाति:)-ततोऽसकावागतवान् महूधा, प्रवेशितो भूरिमहोत्सवैः सः । प्रबोधयामास जनांव | भव्यान्, विहृत्य तस्मादगमच्च खेडाम् ॥ १९५॥ महामहेनाऽखिलपौरलोकः, समागतं तं नगरं सुसञ्जम् । प्रावेशयत् सोऽपि सुदेशनामिः, सुधोपमाभिः सकलानतीत् ॥ १९६ ॥ (भुजङ्गप्रयातम् )-ततो मातराऽऽख्यं पुरश्चाऽऽजगाम, ददर्श प्रभक्त्या स सचाऽऽदिदेवम् । विनेयैः समग्रैर्युतस्तं नुनाव, चिरं रम्यपधैर्मृदुश्लोकपुजैः ।। १९७ ॥
RAKESARKAR
For Private And Personal use only