________________
Shri Mahavir Jain Aradhana Kendra
श्रीजिन
कृपाचन्द्र
सूरिचरित्रम् || 192 ||
www.kobatirth.org
( उपजातिः ) - ततो गतः स्तम्भनपत्तनेऽसौ श्रीपार्श्वनाथप्रभुमूर्तिमुग्राम् । व्यलोकताऽसीमसुभक्तिचित्तः, तुष्टाव चैनं ललितैश्च पद्यैः ।। १९८ ।। (इन्द्रवजा ) – इत्थं विहारक्रमतः समागात्, सिद्धाऽद्रियात्रां सुचिकीर्षमाणः । व्योमाश्वनन्देन्दुमिते 'चें' वर्षे, तीर्थेशमालोक्य मुदं बभार ॥। १९९ ।। तत्राऽऽगता सा रतलामवासि - श्री चान्द मल्लाssख्यमहेभ्यपत्नी । आगृह्य नाना फुलकुमरी त मतिष्ठिपत् प्रावृषि संनिवस्तुम् ॥ २०० ॥ ( शार्दूलविक्रीडितम् ) - माहाम्यं विमलाचलीयमसको व्याचष्ट विद्याचण - स्तस्याश्चैव महाऽऽग्रहाद्भगवती सूत्रं महापावनम् । सानन्दं पधानमत्र समभूत्पूजा प्रशस्या बहुः, वात्सल्यं सहधर्मिणां बहुविधं जातं तदीयं महत् ॥ २०२ ॥ ( उपजाति: ) - प्रभावना श्रीफलशर्कराऽऽद्यैः, सद्धर्मवत्या विदधे सदैव । दीनाऽनुकम्पा बहुशस्तयाज्ञ, व्यतानि नित्यं तप आचरन्त्या || २०२ ।। सीहोरमार प्रभुरेष धीरः, पौरैरशेषैर्वहुसस्कृतोऽभूत् । सुधोपमं सोऽथ ददौ च धर्मोपदेशमागाद्वरतेजपुर्याम् ॥ २०३ ॥ सम्मेनिरे तत्र सुविज्ञपौरा, उपादिशच्चाऽऽर्हतशुद्धधर्मम् । ववन्दिरे सर्वजना अथैनं स भावयुक्तं नगरं ततोऽगात् ॥ २०४ ॥ पुरं प्रविष्टो रुचिरोत्सवेन, पापाऽद्रिवज्रां भवदुःखहारीम् । सुदेशनां सद्गुरुरत्र दवा, बहूपचक्रे सुजनाननीहः ॥ २०५ ॥ घोघापुरीमागतवांस्ततोऽसौ ततान तत्रत्य- समस्त पौरः । पुरप्रवेशाय महं गुरुणां, व्याख्यानमोजस्वि ददौ स जिष्णुः ॥ २०६ ॥ ( तोटकम् ) - तणहामगमत्सकलर्द्धिमतीं, सुपुरीमथ संघकृतैः सुमहैः । प्रविवेश मुदा ददिवानसुकः, शिवसौख्यददं ह्युपदेशमलम् || २०७ || ( भुजङ्गप्रयातम् ) - इतस्तापसग्राममायात एप, समारब्ध - नानाविचित्रोत्सबैः सः । तदन्तःप्रविष्टः पयोदस्वनेन, व्यदत्तोपदेशं भवाऽब्धि - प्रतारम् ॥ २०८ ॥ तलाजामयासीदितः श्रीमुनीन्द्रः, पुराऽशेष-लोक
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
द्वितीयः सर्गः ।
|| 62 ||