Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri

View full book text
Previous | Next

Page 32
________________ SinMahavir.jan AradhanaKendra www.kobatirtm.org Acharya S amsun Gyanmanda SAHAKAKARAC%A-%A5 ला दिवाथैः सह भूरिलोकैः । तामिन्दिराऽऽरुयां नगरीमनल्पैः, प्रवेशयामास महोत्सवैः सः ॥ ७१ ।। (शार्दूलविक्रीडितम् )-तत्राऽऽगत्य जनाऽऽग्रहाद्भगवती प्रज्ञापनाऽऽख्यं वृहद्-वृत्यावश्यकसूत्रमेष वरधीनन्दीपयन्ना| दिकम् । सानन्दं सुचिरं समस्तजनताचेतांसि सन्तोपय-ञ्छीसा समशुश्रवन्मधुरया वाचा सुधातुल्यया ॥ ७२ ॥ एतद्वक्त्र-सुधामयूख-विगलत्पीयूषवाचं जनाः, पायं पायमनारतं श्रुतिपुटैः संसारनिस्तारिकाम् । जन्मव्याधि-जरा-विपत्तिमरण-त्रासाऽपहां सद्धियां, वृप्ति कामपि लेभिरे निजजनुः संमेनिरे सार्थकम् ।। ७३ ॥ मेघाऽऽरावगभीरया स्फुटगिरा पीयूषमाधुर्यया, सद्धोधाऽमृतवर्षिणीं गुरुवरप्रत्याहिकी देशनाम् । श्रावं श्रावमशेषतचमखिलाः प्रावेदिषुश्चाऽऽहतं, श्रीमन्तं जगदद्वितीयविबुधं चैन गुरुं तुष्टुवुः ॥ ७४ ॥ ( उपजातिः )-विहृत्य तस्मादयमाजगाम, तद्राजयुक्तं नगरं जितात्मा । प्रवेशितस्तत्र महोत्सवेन, प्रौढप्रतापः सकलैब परैः ॥ ७५॥ धर्मोपदेशैश्चराशिहारः, पर्याशुभिर्ध्वान्तमिवाऽत्रलोके । प्राघुबुधचाऽऽहतशुद्धधर्म, सई समस्त विजहार तस्मात् ।। ७६ ॥ क्रमेण शत्रुञ्जयतीर्थमेत्य जिनाऽऽदिनाथं प्रभुमालुलोके । स्तुत्वा च नत्वा बहुशोऽतिभक्त्या, भव्यांश्च लोकान् बहुधोपदिश्य ॥ ७७॥ (भुजङ्गप्रयातम् )-ततो रैवताऽसिमायात एष, ननामात्र तीर्थाऽधिनाथं प्रभच्या । ततोऽसावुपेतो महातीर्थेश -श्वरं वीक्ष्य यातः क्रमागोयणीं सः ॥ ७८ ॥ (शार्दूलविक्रीडितम् ) तारङ्गाऽभिधतीथमेष गतवान् ख्यातं महीमण्डले, साधं शिष्यगणैरुदारचरितश्चारित्रपूतीकृतः। विद्याचञ्चुरसावपारमहिमाऽम्भोधिः पतङ्गप्रभो, नत्वा तीर्थपतिं चकार सुचिरं तस्य स्तुति भूरिशः ॥ ७९ ॥ (उपजातिः)-ततोऽगमच्छीविबडोदनाम-पुरं प्रसिद्धं गुणवद्गरिष्ठः । कृत्वा च यात्रां परमर्द्धिलोकैः, सुसत्कृतोऽदाद्वरदेशनां ११ For Private And Personal use only

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144